________________
श्रीओधनिर्युतिः द्रोणीया वृत्तिः
॥१६६॥
पादयेत्, वायुकायं हतौ स्थितं स्पृशन्ती व्यापादयेत्, तथोपरि तिर्यग्व्यवस्थिता फलवल्लीवृक्षशालाः - शाखा विराधयति, तथा तिर्यग्मनुजान् - जातमात्रबालकान् तिरश्चः - अश्ववत्सकादीन् सङ्घट्टयेत् । अथ चैते दोषाः
कंटगमाई य अहे उपिं अहिमादिलंबणे आया । तस्स सरीरविणासो मिच्छतुड्डाह वोच्छेओ ॥ २५० ॥ भा०)
कण्टकादयो वाऽधो भवन्ति, उपरि अह्यादि - सर्पादिलम्बने आत्मविराधना दातुः, तस्य च - दातुः शरीरविनाशे मिथ्यात्वं तस्यान्यस्य वा भवति, 'उड्डाहश्च' प्रवचनोपघातश्च भवति यदुत एतेषामेतावानपि प्रभावो नास्ति येन दातारं रक्षति । व्याख्यातं गमनद्वारम् इदानीं ग्रहणद्वारप्रतिपादनायाह
नीदुवा रुग्घा डणकवाडठिय देह दारमाइन्ने । इड्डिरपत्थिय लिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७६ ॥
'नी दुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथो द्घाटक पार्ट - अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्णाति तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्ण चान्यपुरुषैर्गमागमं कुर्वद्भिः तथा इड्डर- गन्त्र्याः संबन्धि तेन तिरोहिते पत्थिका - बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं - कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्णाति तं प्रदेशं प्राप्तस्य 'अपडिलेह' त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो नं गृह्यते, यद्येभिरनन्तरोदितैर्दोषैर्भवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्त्तव्या - श्रोत्रादिभिरुपयोगं करोति
दात्र्यागमननिरूपणं
नि. ४७५ भा. २४७. २५० ग्रहण द्वारं
नि. ४७६
॥१६६॥