SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ SLOGANSAGAR है. तथा कर्त्तयन्त्या अपि हस्ताद्गृह्यते यदि स्थूरमसौ कर्त्तयति, किं कारणं ?, यतः स्थूरमसौ कर्त्तयन्ती शङ्खचूर्ण न हस्ता लौ करोति, नापि निष्ठीवनेन, विक्खिणंति रूयं विक्खिणतीए हत्थाउ घेप्पइ,तथा उरिणणं लोढणं यदि निहविलोढेयवयं तीए हत्थाउ भिक्खा घेप्पइ, एतदुक्तं भवति-जो सो अकप्पासो घाणो लोढणीए दिन्नो सो लोढिओ अन्नो न अजवि दिजइ घाणो, एयाए वेलाए घेप्पइ भिक्षा देंतीए तीए, पिञ्जयन्त्या अपि हस्ताद्हाति यद्यसौ महेलाऽशौचवादिनी भवति-न हस्तौ प्रक्षालयति । एवमेषां दातॄणां हस्ताद्भजनया ग्रहणं करोति । उक्ता प्रतिद्वारगाथा, तत्प्रतिपादनाचोक्तं दातृ-11 द्वारं, इदानीं गमनद्वारप्रतिपादनायाहगमणं च दायगस्सा हेट्ठा उरिं च होइ नायचं । संजमआयविराहण तस्स सरीरे य मिच्छत्तं ॥४७५॥ 'गमनं च' भिक्षादानार्थमभ्यन्तरप्रवेशस्तस्य दातुः 'अधस्ताद्' भुवि विज्ञेयम् 'उपरि च' उपरिविभागश्च विज्ञेयः, यदि न निरूपयति ततस्तस्य गच्छतः पृथिव्यादिमर्दने सति साधोः संयमविराधना भवति, आत्मविराधना च तस्य दातुः शरीरे सर्पादिदशनजनिता भवति, अत एव च निमित्ताच्छ्राद्धः सन् मिथ्यात्वं यायात् यदुतैवंविधस्य दत्तं येन तत्क्षण एव स दाता सर्पण दष्ट इति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयतिवचंती छक्काया पमद्दए हिहतो उवरि तिरियं च । फलवल्लिरुक्खसाला तिरिया मणुयाय तिरियं तु ।२४९।(भा०) व्रजन्ती सा स्त्री भिक्षाया दात्री षडपि कायान् प्रमर्दयेत् , व ?-'अधस्ताद्' भुवि पृथिव्यतेजोवनस्पतित्रसान् व्या SASSASSASSISLARI
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy