________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१६॥
कालेणं कम्मक्खयं करेहिंति, जे ण सुणति ते भणंति एते तुम्हारया असद्विकल्पाः, किं कारणं एयं न घिप्पंतित्ति,
वानरदृष्टाएवं असुणेता अणेगाणं जाइयबमरियवयाणं आभागिणो जाया ॥ इदानीममुमेवार्थ गाथाभिः प्रदर्शयन्नाह- .
न्तगाथा:
|नि.४५९परिसडियपंडुपत्तं वणसंडं दह अन्नहिं पेसे । जूहवई पडियरिए जूहेण समं तहिं गच्छे ॥ ४५९ ॥
॥ ४६१ ___सयमेवालोएउं जूहवई तं वणं समं तेहिं । वियरइ तेसि पयारं चरिऊण य ते दहं गच्छे ॥ ४६०॥ | भावग्रहण
__ ओयरंतं पयं दहूं, उत्तरंतं न दीसइ । नालेण पियह पाणीयं, एस निकारणो दहो॥ ४३१॥ षणायांस्था. सुगमाः, नवरं 'पडियरिए' निरूविए ॥ नवरं 'वियरई' ददाति 'तेषां' वानराणां 'प्रचारं' अटनमुत्सङ्कलयति ॥ एवं | नादीनि तावद्रव्यग्रहणैषणा, भावग्रहणैषणा एभिारैरनुगन्तव्या
नि. ४६२ ठाणे य दायए चेव, गमणे गहणागमे । पत्ते परियत्ते पाडिए य गुरुयं तिहा भवे ॥४६२॥ दारं॥ ।
तत्र पिण्डग्रहणं कुर्वता वक्ष्यमाणं स्थानत्रितयं परिहरणीयं, तद्यथा-आत्मोपघातिक प्रवचनोपघातिकं संयमोपघा-18 तिकं चेति । तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः-योऽव्यक्तादिरूपो न भवति, तथा दातुर्गमनं निरूपणीयं भिक्षार्थमभ्यन्तरं प्रविशतो भिक्षां च दत्त्वा गच्छतो गमनं निरूपणीयं, 'गहणं ति स भिक्षादाता यस्माद् हण्डिकादिस्थानाद्र|हणं भिक्षायाः करोति तन्निरीक्षणीयं, स दाता तां भिक्षां गृहीत्वाऽभ्यागच्छन्निरूपणीयः, 'पत्ते'त्ति प्राप्तस्य दातुस्तस्य हस्तर
॥१६१॥ उदकाो न वेति निरूपणीयः, अथवा 'पत्ते'त्ति पात्रं-स्थानं यस्मिन् भिक्षा आदाय गृहस्थ आगतः कडुच्छुकादि तन्निरीक्ष-18 hणीयं, अथवा पत्तेत्ति प्राप्तं द्रव्यमोदनादि निरूपयति परियत्ते'त्ति परावृत्तमधोमुखं स्थितं भिक्षांददतो दातुः कडुच्छुकादिक