________________
पणा सुगमा, तत्र स्थापनाग्रहणैषणा द्विविधा-सद्भावस्थापनाग्रहणैषणा चित्रकर्मणि साधुम्रहणैषणां कुर्वन् दयते, असभावस्थापनाग्रहणषणाऽक्षादिषु, तत्र द्रव्यग्रहणैषणा आगमतो नोआगमतश्च, आगमतो ग्रहणैषणापदार्थज्ञः तत्र चानुप-10 युक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तथा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यग्रहणैषणायां वानरयूथं, भावग्रहणैषणायां तु स्थानादीनि भवन्ति, एतदुक्तं भवति-भावग्रहणैषणां कुर्वन् विवक्षिते स्थाने तिष्ठति, दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायां, तत्र द्रव्यग्रहणैषणायामिदमाख्यानकम्-एक वणं तत्थ वानरजूहं परिवसइ, कालेण यतं परिसडियपंडुपत्तं जायं, उण्हकाले ताहे जूहवई भनइ- अण्णं वणं गच्छामो, तत्थ तेसिं जूहबई अण्णवणपरिक्खणत्थं 5
दुन्नि व तिण्णि व पंच व सत्तव पयट्टइ, वच्च ह वणंतरे जोएह, ताहे गया एगं वणसंडं पासंति पउरफलपुष्फं, तस्स वण|स्स मज्झे एगो महद्दहो, तं दद्दूण हट्ठतुट्ठा गया जूहवइणो साहंति ताहे जुहवई सबेसिं समं आगओ, ताहे तं वणं हरुक्खेण रुक्खं पलोएइ, ताहे तं वणं सुद्धं, तेण भणिया-खायह वणफलाई, जाहे ते तत्थ धाया ताहे पाणियं गया,
ताहे सो जूहबई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरंताणि पयानि दीसंति नीसरंताणि न दीसंति, ताहे भणइ-|
एस दहो सावाओ ता मा एत्थ तीरट्ठिया मज्झे वा उपरि य पाणियं पियह किं तु नालेण पियह, तत्थ जेहिं सुयं तस्स दू वयणं ते पुप्फफलाणं आभागिणो जाया, एवं चेव आयरिओ ताणं साहूणं आहाकम्मुद्दे सियाणि समोसरणण्हवणाइसु 5
परिहरावेइ उवाएण फासुयं गिण्हावेइ जहा न छलिजंति आहाकम्माइणा तहा करेइ, तत्थ पुबकयाणि खीरदहिया|ईणि तारिसाणि गिण्हावेइ अकयाकारियासंकप्पियाणि, तत्थ जे आयरियाणं वयणं सुणंति ते परिहरति ते अचिरेणं