________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१६॥
CASASSAROSLASTASHAHA
सोऊण कोकणस्स य साह वयणं इमं विचिंतेइ । गविसणविहिए निउणंजह भणिअंसचदंसीहिं ॥२३॥ (भा०)।
गविसणगहणकुडंगं नाऊणमुणी उमुणियपरमत्थो। आहडरक्खणहेउं उवउंजइ भावओ निउणं ॥२३६॥(भा०) णायाधर्म| उक्कोसदवखेत्तं च अरणं कालओ निदाहो उ । भावे हद्दपहट्टो हिहा उवरिं च उवओगो ॥ २३७ ॥ (भा०) कचिवरस्वा
दळूण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उवउंजिऊण पुर्वि गुज्झिगमिणमोत्ति वजेइ ॥२३८॥ (भा०) मिनौ नि. | गवेषणा गहनमेव गहरमित्यर्थः तज्ज्ञात्वा मुनिः॥ उत्कृष्टमेतद्रव्यं-काञ्जिकं सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः?,
|४५६भा.
२३२-२३९ शेष सुगम ॥दृष्ट्वा च 'तस्य' देवस्य रूपं वर्जयतीति संबन्धः । इदानीं भाष्यकार एव वयरस्वामिकथानकमुपसंहरन्नाह
उपसंहार: सत्ताहवद्दले पुत्वसंगई वणियविरूवुवक्खडणं । आमंतण खुड्डु गुरू अणुनवनं बिंदु उवओगो॥२३९॥ (भा) |नि.४५७ सप्ताहवर्दले पूर्वसङ्गतिकदेवो विरूपरूपं-अनेकप्रकार उवक्खडित्ता आमन्त्रणं क्षुल्लस्य कृतवान्, गुरुणा चानुज्ञातः
द्रव्यग्रहणप्रवृत्तश्च, पुनश्च बिन्दुपतनात्स्थितो, देवेन चोपसंहरितं, पुनश्च वयरस्वामिना उपयोगो दत्तः।
पणायां वा
नरकूलं एसा गवेसणविही कहिया भे धीरपुरिसपन्नत्ता । गहणेसणंपि एत्तो वोच्छं अप्पक्खरमहत्थं ॥ ४५७॥
नि.४५८ सुगमा ॥ तत्र यदुक्तं 'इत ऊर्द्ध ग्रहणैषणां वक्ष्ये' इति, तत्प्रतिपादयन्नाहनाम ठवणादविए भावे गहणेसणा मुणेयवा । दवे वानरजहं भावंमि य ठाणमाईणि ॥ ४५८॥
४ ॥१६॥ याऽसौ ग्रहणैषणा सा चउबिहा-नामग्रहणैषणा स्थापनाग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च ज्ञेया, नामग्रहणे