________________
तत्थ अणेगरूवं उवक्खडियं, उज्जुत्ता अकलिजंता य गता निमंतंति साहुणो, ते भांति - एस खुड्डलओ गेण्हउ, ताहे सो आयरियसंदिट्ठो पयट्टो जाव अज्जवि वरिसइ, ताहे तेहिं देवेहिं सबं वदलं उवसंहरियं, आगओ तं पएसं, देवेहि य वीहिक्कूरो दाउमारद्धो पूसफलं माहुरयं च, सो भगवं उवउत्तो को कालो वाणियगाणं एत्थ आगमणे, एज्ज वा अकाले वासं न उवसमेइ तो किह आगया ?, इमो य पढमपाउसो कतो वीहिणो पूसफलं वा ?, एवं चिंतंतो हेट्ठा उवरिं च निरूवेइ जाव भूमीए पाया न लग्गंति अणिमिसाणि अच्छीणि तओ गुज्झगत्ति वज्जेइ, ताहे देवा सत्थं साहरित्ता वंदंति नमंसंति, पसंसति धन्नोऽसि भयवं !, तत्थ य से वेड विलद्धिं नभोगमणलद्धिं च देंति, ताहे गया देवा। एसा भावगवेसणा । अमुमेवार्थ गाथाभिरुपसंहरति, तत्र नियुक्तिकारः कथानकद्वयमपि उपसंहरन्नाह
धम्मरुइ अज्जवयरे लंभो वेउच्चियस्स नभगमणं । जेट्ठामूले अट्ठम उवरिं हेट्ठा व देवाणं ॥ ४५६ ॥ धर्मरुचिरनगारस्तथाऽऽर्यवयरस्वामी लम्भो वैकुर्विकलब्धेर्न भोगमनलब्धेश्च तस्यैव, तथा ज्येष्ठामूले ज्येष्ठमास इत्यर्थः, धर्मरुचिरष्टमभक्तेन स्थितोऽन्यस्मिन् ग्रामे गच्छन् देवेन दृष्टः, स च भगवानधस्तादुपरि चोपयोगं दत्त्वा पुनश्च न गृहीतवानकल्प्यमिति । इदानीं भाष्यकारो धर्मरुचिकथानकमुपसंहरन्नाह -
आयावणऽहमेणं जेट्ठामूलंमि धम्मरुइणो उ । गमणऽन्नगामभिक्खट्टया य देवस्स अणुकंपा ॥ २३२ ॥ ( भा० ) कोंकणरूवविवण अंबिल छड्डेमऽहं पियसु पाणं । छड्डेहित्तिय बिइओ तंगिण्ह मुणित्ति उवओगो ॥ २३३ ॥ (भा० ) तण्हाछुहाकिलंतं दद्दूणं कुंकणो भणइ साहुं । उज्झामि अंबकंजिय अज्जो ! गिण्हाहि णं तिसिओ ॥२३४॥ ( भा० )