________________
द्रोणीया
श्रीओघ- विइयमेयं गयकुलाणं, जहा रोहंति नलवणा । अन्नयावि झरंति सरा, न एवं बहुओदगा ॥ ४५४ ॥ वानरगजनियुक्तिः सुगमे, नवरं 'भरणं च सरसीण ति महंति सरांसि सरस्य उच्यन्ते तासां भरणम् ॥
दृष्टान्तगा.
थाः नि. पहाणाईसु विरइयं आरंभकडं तु दाणमाईसु। आयरियनिवारणया अपसत्थितरे उवणओ उ॥४५५॥ वृत्तिः
४५०-४५४ स्नानादिषु विरचितं किञ्चिद्भक्तं, आरम्भे वा भोजने दानादि किञ्चित्प्रवर्तितं, तत्राचार्यो निवारणां करोति । अयं 8 स्नानादि॥१५९॥ दाचाप्रशस्तस्येतरस्य चोपनय उक्तः । अहवा इमा भावगवेसणा-धम्मरुई नाम अणगारो सो ज्येष्ठामूले ज्येष्ठमासइत्यर्थः तिहिं धूपनयः
आयावेइ अट्ठमं च करेइ, सो य पारणए सग्गामे न हिंडइ अन्नं गाम वच्चइ, तत्थ य वच्चंतं साहुं दट्टण एक्का देवया आउट्टा, नि. ४५५
कोंकणगरूवादि तो विउबइ, ताहे रुक्खहेट्ठा अणुकंपाए लाउएणं कजियस्स भरिएणं अच्छइ, ताहे तं साहु अन्भासगं दट्टण जाएगो भणति तुमं पिब कंजियं, ताहे सोभणइअलाहि मम पीएणं ताहे सोभणइ-को उण एवं वहिही तम्हा साहुस्स दिजउ,6
ताहे बीओ भणइ-देहि वा छड्डेहि वा, तओ तेणं सो अणगारो-निमंतिओ भणिओ य-तुब्भे इमं गेण्हह, ताहे सो भगवं दवओ खेत्तओ कालओ भावओ य गवेसइ, दवओ इमं कजियं सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, कालतो जे?मासो, एत्थवि दुक्खं दाउं, भावओ हद्वचित्तेण निमंतेति, तं एत्थ कारणेण भवियचं, ताहे सो उवउत्तो हेट्ठा पेच्छइ
जाव भूमीए पाया न लग्गति, उवरि पेच्छइ अच्छीणि अणिमिसाणि, ताहे देवत्ति नाऊण वजियं ॥ अहवा वयरसामी| १५९॥ 18|दिट्ठतो, वयरसामी आयरिएहिं समं वासारत्तं एगंमि नगरे ठिओ, तत्थ य सत्ताहवद्दले न कोइ साहू णीइ, सोवि भगवं|8| दाडहरओ ण णीति, तस्स पुवसंगइया देवा आगया, ते हि तत्थ वणियवेसं काऊण भरएहिं आगंतूण अब्भासे ठिआ, तेहिं ।
SAMS06436*SUSASIS
SAMACEURALLY