SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ CACA4% A इ. सावएणं भद्दएणं वा/5 तेइ-एयं दवण साहूणो दई भइएण कयं, तत्थ AASARAM यमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणिह पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला, तं न, अण्णयावि जेण कारणेन बहुंयं पाणियं हुतं न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह, एवं भणिया जे तत्थ ठिया ते पउरण्णपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मति अंकुसपहारेहिं । एस बितिओ, दिढतो ॥ एसा दधगवेसणा, इमा य भावगवेसणा-लोगुत्तमण्हवणाईसु मिलियाणं साहूणं केणइ सावएणं भद्दएणं वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो द९ भद्दएण कयं, तत्थ य अणेगे निमंतिया, अण्णाण-18 य पभूयं दिजइ, सो य भद्दओ चिंतेइ-एयं ददृण साहूणो आगमिस्संति, आयरिएण तं नायं, ततो साहू निवारेइ, मा तेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतपंत कुलेसु हिंडंति, अरिहंताणं च आणा आरा हिआ परलोगे महंतसुहाणं आभागिणो जाया, जेहिं पुण ण सुयं ते तहिं भोयणे गया अरहताणं च आणाभंगो कओ अणेगाणं च जम्मणमरणाणं आभागिणो जाया ॥ अधुनाऽमुमेवार्थ गाथाभिरुपसंहरन्नाहजियसत्तुदेविचित्तसभपविसणं कणगपिट्ठपासणया। डोहल दुबल पुच्छा कहणं आणा य पुरिसाणं ॥ ४५०॥ सीवन्निसरिसमोदगकरणं सीवन्निरुक्खहेढेसु । आगमण कुरंगाणं पसत्थअपसत्थउवमा उ ॥ ४५१॥ विइयमेयं कुरंगाणं, जया सीवन्नि सीदई । पुरावि वाया वायंति, न उणं पुंजगपुंजगा ॥ ४५२॥ सुगमाः॥ नवरं प्रशस्तोपमा यै!थपतेर्मतं कृतं, अप्रशस्ता च यैर्न कृतं, नवरं जया सीवणि सीयई फलतीत्यर्थः॥ हत्थिगहणंमि गिम्हे अरहहिं भरणं तु सरसीणं । अच्चुदएण नलवणा अभिरूढा गयकुलागमणं ॥ ४५३ ॥ A -% ARA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy