SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ CO श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१५७॥ ये 'यस्मिन्' विषयादौ जुगुप्सिताः प्रव्रज्यामङ्गीकृत्य वसतिमगीकृत्य तथा भक्तं पानं चाङ्गीकृत्य ते तत्र वर्जनीयाः, तत्थगवेषणैषपधावणं प्रतीत्य अवरुन्धिका ण पवावणजोग्गा वसहिभत्तपाणेसु जोग्गा, वसहिमङ्गीकृत्य जुगुप्सितोभंडाण वाडओ तत्थ वसई णायां प्रतिन कीरइ, जतो तत्थ गाइयवनच्चियबएण असज्झायादिहोइ, पचावणभत्तपाणेसु पुण जुग्गो, तथा भक्तपानग्रहणेषु जुगुप्सितानि कुष्टकुलवसूतकगृहाणि पचावणेसु य, ताणि पुण वसहिं अण्णत्थ दवावेंति, अण्णाणि पुण तिहिवि दोसेहिं दुहाणि कम्मकराईणि, एते जनं नि. ४३९-४४१ जिनवचनप्रतिकुष्टा वर्जनीयाः प्रयत्नेन । अथवा पश्चार्द्धमन्यथा व्याख्यायते, पवावणे दुगुंछिया एते अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसुं । पवावणाए एए दुगुंछिया जिणवरमयंमि ॥ ४४३ ॥ ___ पचावणे जिणवयणे पडिसिद्धा, वसहिदुगुंछिया ओसण्णा अमणुण्णा वा, भत्तपाणेवि एते चेव, एते जिनवचनप्रतिकुष्टाः। दोसेण जस्स अयसो आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पच्चओ य कुच्छा य उप्पजे ॥४४४ ॥ | सर्वथा येन केनचित् 'दोषेण' निमित्तेन यस्य संबन्धिना 'अयशः' अश्लाघा 'आयासः' पीडा प्रवचने भवति, अग्रहणं वा विपरिणामो.वा श्रावकस्य शैक्षकस्य वा तन्न कर्त्तव्यं, तथाऽप्रत्ययो वा शासने येन भवति यदुतैतेऽन्यथा वदन्ति | अन्यथा कुर्वन्ति एवंविधोऽप्रत्ययो येन भवति तन्न कर्त्तव्यं, तथा जुगुप्सा च येनोत्पद्यते यदुत वराकका एते दयामनका ॥१५॥ स्तदेवंविधं न किञ्चित्कार्यम् । यस्तु पुनरेवं करोति तस्येदमुक्तं भगवतापवयणमणपेहंतस्स तस्स निर्बुधसस्स लुद्धस्स । बहुमोहस्स भगवया संसारोऽणंतओ भणिओ॥ ४४५॥ KARAOSASTOARE
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy