SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१५॥ __ सागारि वणिम सुणए गोणे पुन्ने दुगुंछियकुलाइं। हिंसागं मामागं सवपयत्तेण वजेजा ॥ ४३६॥ परग्रामेश्र___ सागारिकः-शय्यातरस्तद्गृहं दर्शयन्ति, तथा वणीमओ-दरिद्रस्तद्गृहं दर्शयन्ति, तत्रैतदर्थ न गम्यते, स हि दरिद्रोड- मणादिस्था सति भक्ते लजां करोति, यद्वा यत्किञ्चिदस्ति तद्दत्त्वा पुनरात्मार्थ रन्धनं करोति, तथा श्वा यत्र दुष्टो गृहे तच्च, गौर्वा | पनाकुलयत्र दुष्टो गृहे तच्च, 'पुण्णे'त्ति पुण्यार्थ यत्र बहु रन्धयित्वा श्रमणानां दीयते, अथवा पूर्ण यद्गृहस्थैर्बहुभिस्तच्च दर्शयन्ति, पृच्छा नि. जुगुप्सितं-छिम्पकादि तच्च, हिंसाग-सौकरिकादिगृहं तच्च मामाकं चोक्तं, एतानि दर्शितानि सन्ति सर्वयत्नेन परिहर्त्त-12 ४३३-४३७ व्यानीति । इदानीं यदुक्तं 'यतनया स्थापनाकुलानि पृच्छनीयानि कथनीयानि च तत्प्रतिपादनायाहबाहाए अंगुलीय व लट्ठीइ व उजुओ.ठिओ संतो। न पुच्छेज न दाएजा पचावाया भवे दोसा ॥ ४३७॥ | ___ बाहुं प्रसार्य गृहाभिमुखं न दर्शयन्ति नापि पृच्छति, तथाऽङ्गल्या यष्ट्या न पृच्छति नापि कथयति, ऋजुहाभिमुखः स्थितो न पृच्छेत् साधुर्नापि दर्शयेद् , यतस्तत्र दोषाः, किंविशिष्टाः?-प्रत्यपायजनिता भवन्ति । के च ते प्रत्यपायाः? इत्याह-15 अगणीण व तेणेहि व जीवियववरोवणं तु पडिणीए । खरओ खरिया सुण्हा णढे वट्टक्खुरे संका ॥ ४३८॥ यया दिशा साधुना बाहुं प्रसार्य गृहं पृष्टं तेन बाह्वादि प्रसार्य तत्कथितं गृहं कदाचिदग्निना दग्धं भवति ततश्च गृहपतिस्तं साधुमाशङ्कते, यदुत तेन साधुनाऽन्यस्य साधोयस्तनेऽहनि दर्शितमासीत्तद्यदि तत्कृतोऽयं घातः स्यात्,15१५६॥ नान्यः, स्तेनकैर्वा मुषितं भवति जीवितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं भवति तत आशङ्का साधोरुपरि भवति, कदाचिद्धा 'खरियत्ति व्यक्षरिका-कर्मकरी नष्टा भवति, 'खरओ' व्यक्षरो वा-कर्मकरः प्रायो नश्यति, सुण्हा वा-स्नुषा नापि पृच्छति, तथा प्रत्यपायजनिता भवावक्रे । बाहुं प्रसायं साधु पि दर्शयेद् , यतस्तत्र दोपाहणाए । खरओ खरिया
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy