________________
+ESCOCOLAXMMONS
संयताः-साधवस्तेषां भद्रिका न गृहिणामिति प्रथमो भङ्गः, गृहिणां भद्रिका न संयतानामिति द्वितीयः, तथोभयभद्रिकेति तृतीयः, उभयप्रान्तेति चतुर्थः । सो पुण चउप्पयारा संजयभद्दिगा गिहत्थपंता १ गिहत्थभद्दिगा संजयपंता२ उभयपंता ३ उभयभद्दिआ४। कहं पुण संजयभद्दिगा होज्जा', गिहत्थे उद्दवेइ, संजए भणति-निरुवसग्गा अच्छह, ताहेवि गंतवं, कोहा जाणति पमत्ता पलोएज्जा वा गेण्हेजा वा, गिहिभद्दिगा संजयपंता संजए चेव पढमं गेण्हति जहा एते महातवस्सी एते चेव पढमं पेल्लेयचा, एतेसु णिज्जिएसु अवसेसा णिजिआ चेव भवंति, एत्थं जा होउ सा होउ निग्गंतवं, जाहे न निग्गया केणइ वाघाएण, को वाघाओ?, पुर्व गिलाणो वा होजा, ताए वा उद्दाइआए कोइ संजओ गहितो होज्जा, पंथा वा न वहति, ताहे तत्थ जयणाए अच्छियवं, का जयणा?, इमाणि चत्तारि परिहरिअबाणि-विगई दसविहावि लोणं लोहं च सदसं वत्थं च, जाणि अ कुलाणि असिवेण गहिआणि तेसु आहाराईणि न गेण्हंति, जाहे सबाणिवि गहियाणि होज्जा
|. तथोभयभद्रिका नेति चतुर्थः, उभयप्रान्ता अभद्रिका अशोभनेत्यर्थःप्र०।२ सा पुनश्चतुष्प्रकारा-संयतभद्रिका गृहस्थप्रान्ता १ गृहस्थभद्रिका संयतप्रान्ता २ उभयप्रान्ता ३ उभयभद्रिका ४ । कथं पुनः संयतभद्रिका भवेत् ?, गृहस्थानुपद्भवति, संयतान भणति-निरुपसर्गास्तिष्ठत, तदापि गन्तव्यं, क्रोधात् जानाति (को जानाति न) प्रमत्तान् प्रलोकयेत् गृह्णीयाद्वा १, गृहिभद्रिका संयतप्रान्ता संयतानेव प्रथमं गृह्णाति यथैते महातपस्विनः पूत एव प्रथम प्रेरणीयाः, एतेषु निर्जितेषु अवशेषा निर्जिता एव भवन्ति, अन्न या भवतु सा भवतु निर्गन्तव्यं, यदा न निर्गताः केनचियाघातेन, को व्याघातः', पूर्व ग्लानो वा भवेत् , तया वोपद्रोच्या कश्चित्संयतो गृहीतो भवेत् , पन्थानो वा न वहन्ति, तदा तत्र यतनया स्थातव्यं, का यतना, हमानि चत्वारि परिहर्त्तव्यानि| विकृतिर्दशविधाऽपि लवर्ण लोहं च सदर्श वस्त्रं च, यानि च कुलानि अशिवेन गृहीतानि तेष्वाहारादीनि न गृहन्ति, यदा सर्वाग्यपि गृहीतानि भवन्ति