SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१५३॥ त्येवमादिकां, अथ कथितेऽपि धर्मे न मुश्चति सतो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति, एतदभि- प्रमाणादीधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहैवापवरके व्रतमोक्षणं करोमीति तत्र च प्रविशति, उल्लम्बनार्थ | निसप्रतिरज्जु च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हियते, अथैवमपि न मुञ्चति ततो नियत AR४२३ पक्षाणि नि. एवेति । उक्ता स्त्रीयतना, इदानीं श्वादियतनोच्यते__ साणा गोणा इयरे परिहरऽणाभोगकुडुकडनीसा । वारइ य दंडएणं वारावे वा अगारोहिं ॥ ४२२ ॥ | श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च गृहीतुमारब्धस्ततः कुख्यकटनिश्रया तिष्ठति, कुज्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्का श्वयतना, इदानीं पडिणीययतनोच्यते पडिणीयगेहवजण अणभोगपविट्ठ पोलमिकखमणं । मझे तिण्ह घराणं उवओग करेउ गेण्हेजा ॥ ४२३ ॥ । एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्ततो बोलं करोति-उच्छब्दवति येन लोको मिलति, तत आकुले निष्कामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्ये स्थितस्त्र ॥१५३॥ याणामपि गृहाणामुपयोगं दत्त्वा पक्या स्थितानां भिक्षां गृह्णाति, उक्ता भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनोच्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानी द्वितीयमहाव्रतयतनां प्रतिपादनायाह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy