________________
RRRRRRRRR
# आवस्सग सोहेउं पविसे भिक्खस्स सोहणे दोसा । उग्गाहिअवोसिरणे दवअसईए य उड्डाहो ॥२१७॥ (भा०) ।
अवश्यं कर्तव्यमावश्यक-कायिकाव्युत्सर्गरूपं शोधयित्वा कृत्वेत्यर्थः, ततो भिक्षार्थ प्रविशेत् , असोधने आवश्यकस्य दोषा भवन्ति, कथं ?–'उग्गाहियवोसिरणे'त्ति यद्यसौ साधुः उद्घाहितेन-गृहीतेनैव पात्रकेण व्युत्सृजति तत उड्डाहः, अथ तत्पात्रकमन्यस्य साधोः समर्प्य यदि व्युत्सृजति ततश्च द्रवस्यासति-अभावे सति 'उड्डाहो' उपघातो भवति । अइदूरगमणफिडिओ अलहंतो एसणंपि पेल्लेज्जा । छड्डावण पंतावण धरणे मरणं च छकाया ॥ २१८ ॥ (भा०) ___ अथासौ अतिदूरं गमनं करोति स्थण्डिले ततः 'फिडिओ'त्ति भ्रष्टः सन् भिक्षावेलाया भिक्षामप्राप्नुवन्नेषणामपि 'प्रेर-|
येत्' अतिक्रामयेत् , अथवा तत्रैव क्वचिद्गृहासन्ने व्युत्सृजति ततः 'छड्डावण'त्ति स गृहपतिस्तदशुचि छड्डावेति, त्याजहै।यतीत्यर्थः, अथवा पंतावणं-ताडनं कशादिना करोति, अथैतद्दोषभयाद्धरणं करोति पुरीषवेगस्य ततो मरणभयं भवेत्,
व्युत्सृजतस्तु षट्कायविराधनेति, स्थण्डिलाभावात् । 'आवस्सए'त्ति गयं, 'संघाडए'त्ति व्याख्यायतेएकाणियस्स दोसा इत्थी साणे तहेव पडिणीए।भिक्खविसोहि महत्वय तम्हा सबितिजए गमणं ॥४१२॥दारं। - यदि सङ्काटकोपेतः सन् भिक्षाटनं न करोति तत एकाकिन एते दोषाः-स्त्रीकृतः श्वजनितः प्रत्यनीकजनितः भिक्षाविशुद्धिरेकस्य न भवति तथा व्रतोपघातो भवति तस्मात्सद्वितीयेन गन्तव्यम् । इयं च प्रतिद्वारगाथा, इदानी भाष्यकारः प्रतिपदं व्याख्यानयति
RAHASUARIOSASSA