________________
SOCCESSOIRES
यरिअं करेइ ततो खेत्तं चमढिज्जइ उड्डाहो य हवइ, जहा णत्थि एएसि भिक्खाहिंडणे नियमो, तम्हा दोणि वाराउ हिंडियवं, एयं च पुवभणियमेव-पुणो पुणो पविसणे सड्डयकुलाणि चमूढिजंतित्ति, तेण भासकारेण बहुवारा पविसणे दोसा न दंसिआ । उक्तं भिक्षाप्रवेशवाराप्रमाणं, भिक्षाकालप्रतिपादनायाह-काले पढमद्धा' काल इति भिक्षाकालस्तस्मिन् प्रविशितव्यं, तथा 'पढमद्धा' इति प्रथमपौरुष्यां यदर्द्ध तस्मिंश्च भिक्षार्थ प्रविशितव्यं, उक्तं कालप्रमाणम् ।
आरेण भद्दपंता भद्दग उट्ठवण भंडण पदोसा । दोसीणपउरकरणं ठवियगदोसा य भईमि ॥ २१४ ॥ (भा०) | यदि पुनरर्द्धपौरुष्या आरत एव-प्रत्यूषसि एव भिक्षार्थ प्रविशति ततो भद्रककृता एते दोषाः 'उट्ठवणं भंडणपओसा' उट्ठावणं पसुत्तमहिलाए करेइ, जहा पवतियगा आगया तं उद्वेत्ता देसुत्ति, अहवासा आलस्सेण न उडेइ तओ भंडणंकलहो होज्जा, अथवा सा चेव पओसेजा, प्रद्वेषं गच्छतीत्यर्थः। 'दोसीणपउरकरणं'ति सो चेव गिहवई इमं भणइ
जहा एए तवस्सिणो रत्तिं अजिमिआ एत्ताहे छुहाईया अहो समतिरेगं रंधिज्जासु जेण एयाणपसरवेलाए आगयाणं त होइत्ति । तथा 'ठविअगदोसा यत्ति स्थापनाकृताश्चैवं दोषा भवन्ति ॥ सांप्रतं प्रान्तकृतदोषकथनायाह
अद्दागमंगलं वा उम्भावण खिंसणा हणण पंते। फिडिउग्गमेय ठविया भद्दगचारी किलिस्सणया॥२१५॥(भा०) | गिहवई घरे अत्थि, तओ पसरे साहू आगओ, तं दट्टण य गिहवई इमं भणिजा-अहो मे अदागमिव अधिट्ठाणं |दि8, अमंगलं चासौ गृहपतिर्मन्यते साधुदर्शनं, ततश्चैवं ओहावणा-परिभवो हवइ, तथा खिंसणा वा भवति, जहा एते पोट्टपूरणत्थमेव पबइया, आहणणा वा पंते-पान्तविषये भवति । एवं तावत्प्रत्यूषस्येव प्रविशतां दोषा उक्ताः ।