SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीओघ नियुक्तिः द्रोणीया वृत्तिः ॥१४७॥ नामस्थापने सुगमे, द्रव्ये-द्रव्यविषया, यथा हिरण्यादेगवेषणां करोति कश्चिद् भावे-भावविषया त्रिविधा-गवेषणैषणा-18 भावपिण्डः अन्वेषणैषणा ग्रहणैषणैषणा-पिण्डादानैषणा ग्रासैषणा । सा च गवेषणैषणा एभिरैरभिगन्तव्या नि. ४०९ पमाणे काले आवस्सए य संघाडए य उवकरणे । मत्तगकाउस्सग्गो जस्स य जोगो सपडिवक्खो ॥ ४११॥ एषणायां ___ प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले'त्ति कस्यां वेलायां प्रवेष्टव्यं ?, भिक्षा गवेषणीया इत्यर्थः, प्रमाणका'आवस्सए'त्ति आवश्यक-कायिकादिव्युत्सर्ग कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाडए'त्ति सङ्घाटकयुक्तेन लावश्यका दिभिर्गवेषहिण्डनीयं नैकाकिना, 'उवगरणे'त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तगे'त्ति भिक्षामटता-गवेषयता *षणा भा. मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः-भिक्षार्थ गच्छता उपयोगप्रत्ययः कार्यः, तथा च यस्य योगः-भिक्षार्थ गच्छन्निदं वक्ति | २१२ नि. यस्य योगो-येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो'त्ति सर्व एवायं द्वारकलापः सप्रति- ४१०-४११ पक्षोऽपि वक्तव्यः, सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथां व्याख्यानयति, तत्र “पमाणे"त्ति भा. २१३ व्याख्यानयन्नाहदुविहं होइ पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्खायरिआ भिक्खे दो काल पढमद्धा ॥२१३॥(भा०) ___ द्विविधं प्रमाणं भवति, 'कालो'त्ति एक कालप्रमाणं कालनियमः-वेलानियम इत्यर्थः, तथाऽन्यद्भिक्षार्थं प्रविशमा ॥१४७॥ नानां 'प्रमाणं' वारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह-सन्नाभिक्खायरिया भिक्खे दो' भिक्षार्थ वाराद्वयं प्रविशति, एकमकालसज्ञायाः पानकनिमित्तं, द्वितीयं भिक्षाचर्याकाले प्रविशतीति । जदि पुण तइयवारं भिक्खा
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy