________________
वृत्तिः
श्रीओघ-15य पक्षु'त्ति अत्र शकटे प्रभू राजा, ततश्चैवं भणिते सति कश्चिदगीतार्थो गन्त्रीणामनुज्ञापनार्थ नृपसमीपमेव गच्छेत् । नियुक्तिः एत्थ य अविधिअणुण्णवणाए दिहतो।
लेपपिण्डे
पात्रलेपना. द्रोणीया । किं देमित्ति नरवई तुझं खरमक्खिआ दुचक्केत्ति । सा अपसत्थो लेवो एत्थ य भद्देतरे दोसा ॥ ३८५॥ ।
| नि. - एगो साहू लेवस्स कजे निग्गओ जाव पेच्छइ सगडाई, साहुणा पुच्छिअं-कस्स एते सगडा ?, गिहत्थेण सिहं-राउला,81 |३८३-३८६ ॥१४॥ साहू अगीयत्थो चिंतेइ-पहू अणुण्णवेयबो, वच्चामि रायं पेच्छामि,तेण राया दिट्ठो, भणति राया-किं तुह देमि?, साहू भणति
तुम्भं सगडे तिलमक्खिए अत्थि तत्थ लेवो पसत्थो हवति तं मे देहि, एत्थ य भइयरे दोसा भवंति, तत्थ जइ सोराया भद्दो ताहे सबहिं चेव उग्घोसणं करेइ जह नेह केणइ सगडा घएण मक्खियबा जो मक्खेइ सो दंडं पत्तो एवमाई भद्दओ पसंग कुज्जा, अह सो पंतो राया ताहे सो भणेजा-अन्नं किंची न जाइयं इमीए परिसाए मझे तो लेवो जातिओ, अहो असुई समणा एए मा एएसिं कोई भिक्खं देउ । एते अविहिअणुण्णवणाए दोसा। ... तम्हा दुचक्कवइणा तस्संदिटेण वा अणुनाए । कडुगंधजाणणट्ठा जिंघे नासं तु अफुसंता ॥ ३८६॥ I ___ तम्हा विहीए अणुण्णवेयबो, सा य विही-ता सगडाणं पासे ठिओ अच्छइ जाव दुचकवई आगओ, तओ दुचक्कवइणा
॥१४०॥ गडिआवइणा अणुण्णाए सति लेवो गहेयबो, तेण दुचक्कवतिणा जो संदिट्टो एत्थ पट्टविजो जहा तुमे भलेयचं, तेण वाद अणुण्णाओ संतो गेण्हइ, कडुगंधजाणणठं जिंघियवो लेवो-किं सो कडुओ?-कडुअतेल्लेण मक्खिओनवत्ति, जइ कडुतेलेण