________________
श्रीओघ
प्रतिलेख्यत इति प्रतिलेखितव्यं "ठाणे उवकरणे" इत्यादिना वक्ष्यमाणं, चशब्दः पूर्ववत् , एवकारोऽवधारणे, नातस्त्रिकाद- प्रतिलेखनियुक्तिः तिरिक्तमस्ति । आह-कथं पुनः प्रतिलेखकप्रतिलेखितव्ययोरनुक्तयोर्ग्रहणमिति !, दण्डमध्यग्रहणन्यायात्, अथवा अन्धेनै-3/नाद्वारे प्रद्रोणीया वोच्यते-'कुंभादीसु' कुम्भो-घटः, आदिशब्दात्कुटपटशकटग्रहः 'यथा' येन प्रकारेण 'त्रिक' त्रितयं, त्रीणीत्यर्थः, प्ररूप-दतिलेखकः वृत्तिः णानि प्ररूपणाः 'एवं ति तथा तेन प्रकारेण, 'इहेति प्रतिलेखनायां, अपिशब्दः साधर्म्यदृष्टान्तप्रतिपादनार्थः, यथा कर्ता
नि०४-५कुलालः करणं मृत्पिण्डदण्डादि कार्य कुटः, परस्परापेक्षतया नैकमेकेनापि विनेति, तथा प्रतिलेखना क्रिया, सा च ॥१३॥
कर्तारं प्रतिलेखकमपेक्षते, प्रतिलेखितव्याभावे चोभयोरभावस्तस्मात्रीण्येतानि-प्रतिलेखकः प्रतिलेखना प्रतिलेखितव्यं चेति॥ इह च 'यथोद्देशं निर्देश' इति न्यायमङ्गीकृत्य प्रतिलेखक आद्यः कर्तृत्वात्प्रधानश्चेत्यतस्तद्व्याख्यानार्थमाह-पडिदारगाहा
एगो व अणेगो वा, दुविहा पडिलेहगा समासेणं । ते दुविहा नायबा निकारणिआ य कारणिआ॥५॥ CL सुगमा, नवरं 'निक्कारणिआ य' इति चशब्दाद्गच्छंस्तिष्ठविशेषणे चात्र द्रष्टव्ये ॥ सकारणाकारणनिर्णयार्थमाह___ असिवाई कारणिआ निकारणिआ य चक्कथूभाई । तत्थेगं कारणि वोच्छं ठप्पा उ तिन्नियरे ॥६॥
सुगमा, नवरं-'तत्थेगं' इति 'तत्र' तेष्वेकानेकसकारणगच्छन्तिष्ठन्प्रतिलेखकेषु य एकः सकारणो गच्छन् तं वक्ष्ये । दूतावत्तिष्ठन्तु त्रयः-सकारणानेकनिष्कारणैकानेकभेदाः, तुशब्दात्स्थानस्थितश्च, 'इतरे' अन्य इत्यर्थः॥ कियन्ति पुनस्तान्य- ॥१३॥ शिवादीनि ? येष्वसावेकाकी भवतीत्याह
असिवे ओमोयरिए रायभए खुहिअ उत्तम अ। फिडिअगिलाणाइसए देवया चेव आयरिए ॥७॥
HASANSSUSUSISAO
देशं निर्देश भतिलेखितव्याभाव, परस्परापेक्षतया गाया, अपिशब्दः सा