________________
श्रीओघ
नियुक्तिः
द्रोणीया
. वृत्तिः
॥१३७॥
एगेण साहुणा कणिक्कमंडलिआ लद्धा, तीए हेहा सुहुमो अंगारो लग्गो दिण्णो, सो उ साहुणा न दिट्ठो, ततो भमंतस्स पात्रलपेपितं पत्तं पडलेहिं समं पलित्तपायं दहण पत्तियं, तंपि वाडीए पडिअंगामपलीवणं जायं, यत्राग्निस्तत्र वायुः। अहवा रोट्टो | ण्डः भा. ४ चाउललोट्टो लद्धो, सो अपरिणओ होइ, 'पणगा तरुंमी ति पणगो उल्लीराइसु होइ, ततो तविणासो-तरुविणासो, वणस्स
१९७नि. इविणासोत्ति जं भणि, भृगू-राजिभण्यते, तत्र कुंथाईया पाणिणो हवंति, एवं छटो तसकाओ विणासिओ होइ, एवं
३७३-३७६ अलेविए पाए छज्जीवणिकायविराधना अवस्सं होई ॥ यच्चोक्तं त्रैलोक्यदर्शिभिः समये लेपैषणा नोक्ता' तत्रेदमुच्यतेपायग्गहणंमि देसिमि लेवेसणावि खलु वुत्ता। तम्हा आणयना लिंपणा य पायरस जयणाए ॥ ३७॥ पात्रग्रहणे चर्शिते-अत्रोपदिष्टे सति लेपैषणाऽपि खलूक्तैव द्रष्टव्या, तस्मादानयनं लेपनं पात्रस्य यतनया कर्त्तव्यम् । अत्राहं परः
हत्थोवघाय गंतूण लिंपणा सोसणा य हत्थंमि । सागारिए पभुजिंघणा य छक्कायजयणा य ॥ ३७६ ॥ ___ यदि नाम पात्रं लिप्यते लिप्यतां नाम, किन्तु तत्रैव शकटसमीपं गत्वा लिप्यतां यतो लेपानयने हस्तस्योपघातो-बाधा भवति, अथवा हस्तेन यदि लेप आनीयते ततः संपातिमसत्त्वानामुपघातो भवति, तस्माद्गत्वा पात्रकलेपनं कार्य, एवमुक्ते आचार्या भणिष्यन्ति, यथा त्वदीयेऽपि पक्षे आत्मोपघातादि भवत्येव । तथा पुनरपि पर एवं भणति तत्पात्रक लेपयित्वा
॥१३७॥ पुनश्च शोषणा हस्तव्यवस्थितस्य पात्रकस्य कार्या, येन सार्द्रनिक्षेपदोषः परिहृतो भवति, आचार्योऽप्यत्र प्रत्युत्तरं ददाति, यदुत हस्ते ध्रियमाणेन. पात्रकेण आत्मोपघातादयो दोषा भवन्ति तस्मात्पात्रक हस्ते न शोषणीयं लेपश्च आनयनीयः, तत्र र
T