SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ | भिक्षां गृह्णतो लोको गहीं करोति ततश्च 'प्रवचने' प्रवचनविषये उपघातो भवति । यच्चोक्तं चोदकेन "जक्खुलिहणे पवयणंमि" तत्रेदमुच्यतेपवयणघाया अन्नेवि होति जयणा उ कीरई तेसिं।आयमणभोयणाई लेवे तव मच्छरो कोणु ? ॥१९७॥ (भा०) __ प्रवचनोपघातोऽन्योऽप्यस्ति किन्तु यतनया क्रियते तेषां, के च ते प्रवचनोपघाताः ? अत आह-'आचमनभोजनादयः' आचमनं-निर्लेपनादि भोजनं चैकमण्डल्या, एतानि प्रवचनोपघातानि कुर्वन्ति यदि प्रकटानि क्रियते, किन्तु यतनया करणान्न प्रवचनोपघातो भवतीति, ततश्च लेपे तव को मत्सरः' इति । अधुना पात्रस्यालेपे संयमविराधनां दर्शयन्नाह| खंडंमि मग्गिअंमि अ लोणे दिन्नंमि अवयवविणासो। अणुकंपाई पाणंमि होइ उदगस्स उ विणासो॥३७३॥ एगेण साहुणा गिलाणडं खंड मग्गिअं, तम्मि च विसए लोणंपि खंडं भण्णइ, ततो तेणं सावएणं लोणं मग्गियंतिकाउं भायणे लोणं दिन्नं, पच्छा पडिस्सए गएण दिढ जाव तं लोणं, ततो तेण पुढविक्काउत्तिकाऊण परिहविअं, ततो परिहवियंमिवि तंमि लोणमि तत्थ खरफरुसे भायणे लग्गाराईसु य पविट्ठा लोणावयवा, ततो जदि तत्थं. अण्णपायगाइ घेप्पइ ततो ताणं लोणवयवाणं विणासो होइ, अथ न गिण्हइ लोणखरडिए भायणे तत आत्मादिविराधना भवति, अहवा कंजिअपाणे मग्गिअंमि गिहत्थीए अणुकंपाए आउकाओ दिण्णो, आदिग्रहणात्पडिणीयत्तणेण अणाभोएणं वा, तओ तमि कडुयभायणमि सो विणस्सइ-विराध्यते ततो संजमविराधना भवति । अथवा इमो दोसो होइ पायस्स अलेवणे पूयणिअलग्गअगणीपलीवणं गाममाइणो होजा । रोपणगा तरुंमी भिगुकुंथादी व छटुंमि ॥ ३७४ ॥ SonNRY SAUSASARANAS
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy