________________
पात्रलेपपि
ण्डः नि. |३७२ भा. १९२-१९६
श्रीओघ
यक्षः-श्वा स हि यक्षोऽक्षप्रदेशमुल्लिहति ततश्च तस्मिन् यक्षोल्लिहने सति 'प्रवचने' प्रवचनविषये उपघातो भवति । इदानीं नियुक्तिः
संयमविराधनाप्रदर्शनायाहद्रोणीया वृत्तिः
गमणागमणे गहणातिहाणे संयमे विराहणया।महिसरिउम्मुगहरिआ कुंथू वासंरओ व सिया ॥१९॥ (भा०)
लेपार्थ गमने च आगमने च ग्रहणे च लेपस्य संयमविराधना भवति, कथं ?-'महिसरिउम्मुगहरिआकुंथुत्ति तत्र गच्छतो ॥१३६॥ 18/मही सचित्ता भवति, तथा सरिदुत्तरणेऽप्कायविराधना भवति, तथा ग्रहणे चाग्निविराधना भवति, स हि गृह्णन् कदाचिदुल्मुकं
चालयति ततश्चाग्निविराधना, यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदसौ गन्त्री हरितकुन्थुकादिमध्ये व्यवस्थिता भवति ततश्चासौ लेपं गृह्णन् तानि विराधयति, अथवाऽनया भङ्गया संयमविराधना भवति-'वासं रओ व सिआ' तत्र गतस्य | कदाचिद्वर्ष भवति ततश्चाप्कायविराधना अथ रजःसंपातो भवति ततश्च पृथिवीकायविराधना भवति, एवमुक्ते सूरिराहदोसाणं परिहारो चोयग ! जयणाइ कीरई तेसिं । पाए उ अलिप्पंते ते दोसा हुंति णेगगुणा ॥१९५॥ (भा०) । दोषाणां परिहारस्तेषां चोदकोक्तानां क्रियत इति संबन्धः, कथं क्रियते ? इत्यत आह-हे चोदक ! यतनया लेपस्य ग्रहणं क्रियते, ततश्च यतनया ग्रहणे सत्यात्मोपघातादयो दोषा न भवन्ति, पात्रे चालिप्यमाने त एव दोषा यत्त्वयोदिता | आत्मोपघातादयः अनेकगुणा-अनेकप्रकारा भवन्ति । अधुनाऽऽचार्य एवात्मोपघातादि दर्शयन्नाह|उड्डाई विरसंमी भुंजमाणस्स हुँति आयाए । दुग्गंधि भायणमि य गरहइ लोगो पवयणमि ॥१९६॥ (भा०)
ऊर्धादि-छर्दनादिदोषो भवति विरसे तत्र पात्रे भुञ्जतः ततश्चात्मविराधनैव भवति । तथा दुग्गंधि तत्र भाजने
SANSACROSAAMSANSA
RECENT
R
॥१३६॥
-16