________________
श्री ओघनिर्युक्तिः
द्रोणीया वृत्तिः
॥ १३५ ॥
1
सच्चित्तो पावण पंथुवदेसे य भिक्खु दाणाई । सीसट्ठियअच्चित्ते मीसट्ठि सरक्खपहपुच्छा ॥ ३६९ ॥ प्रथमा सुगम, सचित्तमनुष्यप्रयोजनमुक्तम्, इदानीमचित्तमनुष्यपिण्डदर्शनायाह - 'सीसट्ठिग अचिन्ते'त्ति अचित्तेन | शिरः कपालेन प्रयोजनं भवति, पित्तारुए घसिऊण दिज्जइ, वेषपरावर्त्तादि क्रियते । इदानीं मिश्रमनुष्यपिण्ड उच्यते- 'मीसट्टिसर - क्खपहपुच्छा' मिश्रोऽस्थियुक्तो यः सरजस्कः - कापालिकस्तस्य मिश्रस्य पथि पृच्छयोपयोगः । इदानीं देवोपयोगप्रतिपादनायाहखमगाइकालकज्जातिएसु पुच्छेज देवयं किंचि । पंथे सुभासुभे वा पुच्छेज व दिवमुवओगो ॥ ३७० ॥ क्षपकादिः कश्चिद्, आदिशब्दादाचार्यादयः कालकार्यादौ स्वमृत्युप्रच्छनादौ - आदिग्रहणात्सङ्घादिकार्ये उत्पन्ने ‘पृच्छेत्' अर्थयेत् काश्चिद्देवतां, पथि वा गच्छन् शुभाशुभं पृच्छेत्, अथवा शुभाशुभं दुर्भिक्षादि पृच्छेत्, ततश्चायं दिव्यपिण्डोपयोगः । एवं तावत्स चित्तो नवप्रकारः पिण्ड उक्तः, तदनन्तरं मिश्रोऽपि पिण्डो नवप्रकारः प्रतिपादितः, अचित्तोऽपि नवप्रकारः प्रतिपादित एव, इदानीं दशमो भेदोऽचित्तो लेपपिण्ड उच्यते, स चैतेषामेव पृथिव्यादीनां नवानां भेदानां संयोगेन भवति, एतदेव प्रदर्शयन्नाह -
अह होइ लेafisो संजोगेणं नवण्ह पिंडाणं । नायवो निष्कृन्नो परूवणा तस्स कायवा ॥ ३७१ ॥ अथ भवति लेपपिण्डः संयोगे नवानां पिण्डानां निष्पन्नो ज्ञातव्यः, कथं १, दुचक्का गडिआ, तत्थ अक्खे मक्खिर पुढविकायस्स रजो लग्गति, आउक्काओ नदीए उत्तरओ लग्गइ, तेडकाओ तत्थ लोहं धंसति, वायू तत्थेव यत्राग्निस्तत्र
पिण्डवर्णने विकलपश्वे. न्द्रियमनु
व्यदेवानि.
३६६-३७०
पात्रलेपपि
ण्डः निः
३७१
॥१३५॥