________________
श्रीओघ- यावत्परीक्ष्यते, पश्चाच्च तं कल्यं पुनः प्रावृणोति, प्रावृते च कल्ले यदि न लगन्ति षट्पद्यस्तदा धावयेत्-प्रक्षालयेत् । ते पिण्डनिक्षेनियुक्तिःपाच प्रक्षालयन्त:
| प.नि. द्रोणीया
निवोदगस्स गहणं केई भाणेसु असुइ पडिसेहो। गिहिभायणेसु गहणं ठियवासे मीसिअं छारो॥ ३५५॥13 ३५३-३५६ दृत्ति
वस्त्रप्रक्षाते च साधवश्चीरप्रक्षालनार्थ नीबोदकस्य ग्रहणं कुर्वन्ति, तत्राह-केई भाणेसु'त्ति केचनैवं ब्रुवते यदुत "भाजनेषु'
लन ॥१३२॥ पात्रेषु नीबोदकग्रहणं कार्य, आचार्य आह-'असुइ' लोका एवं भणन्ति, यदुत-अशुचय एते, ततश्च प्रतिषेधं कुर्वन्ति । क|
पुर्नग्राह्यमित्यत आह-'गिहिभायणेसु' गृहस्थसत्केषु भाजनेषु-कुण्डादिषु भाजनेषु गृह्यते, कदा-'ठियवासे' स्थिते | प्रवर्षणे-थक्के वरिसियबे, 'मीसगं'ति अथात्र प्रवर्षति पर्जन्ये गृह्यते ततो गृह्णतो मिश्रं भवत्यन्तरिक्षोदकपातात् तस्मास्थिते प्रवर्षणे ग्राह्य, गृहीते च क्षारःक्षेपणीयो येन सचित्ततां न याति । कस्य पुनः प्रथममुपधिः प्रक्षालनीय इत्यत आह
गुरुपचक्खाणगिलाणसेहमाईण धोवणं पुवं । तो अप्पणां पुषमहाकडे य इतरे दुवे पच्छा ॥ ३५६॥ प्रथमं गुरोरुपधिः प्रक्षाल्यते ततः 'पच्चक्खाय'त्ति प्रत्याख्याता-अनशनस्थस्तस्योपधिः प्रक्षाल्यते समाधानार्थं ततो ग्लानस्व पश्चात्सेहस्य मा भून्मलपरीपहपीडया चित्तभङ्गः, एवमेतेषां पूर्वमुपधिःक्षाल्यते तत आत्मनः क्षालयत्युपधि। इदानीं कानि प्रथम क्षालनीयानि ? इत्याह-'पुवमहाकडेत्ति यान्येकखण्डानि अतूर्णितानि च तानि यथाकृतानि पूर्व प्रक्षालयति, S ॥१३॥ 'इयरे दुवे पच्छ'त्ति इतरी द्वौ वस्त्रभेदौ पश्चात्प्रक्षालयन्ति, एकान्यल्पपरिकर्माणि-यानि क्वचिन्मनाक् तूर्णितानि अन्बानि बहुपरिकर्माणि-यानि द्विधा सीवितानि तुर्णितानि च, अल्पपरिकर्माणि च क्षालवित्वा ततो बहुपरिकर्माणि क्षालयति ।
सेहमाईण विणायत्ति प्रत्याख्याता पर्वमुपधिःक्षाल्य