SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ CREASEASEAN केई भणंति-जाव बुब्बुया ण फिट्टति ताव तं मीसं, अण्णे भणंति-भंडवलग्गा बिंदुणोण सुकंति जाव ताव मीसं, अण्णे। जामति-जाब चाउला सिझंति ताव मीस, एते अणाएसा, जम्हा एयाणि तिण्णि वत्थूणि कयाइ चिरेण होति कयाई15 | सिग्यतरं चेव आधारवशात् , तम्हा चाउलोदगं जदा बहु पसन्नं होइ तदा तं अचित्तं भवति, अथवा मुक्त्वा तन्दुलोदक बहुप्रसन्नं यदन्यदादेशत्रितयं प्रतिपादितं तच्च मिश्रं द्रष्टव्यमिति । उक्तो मिश्रोऽप्कायः, इदानीमचित्तप्रतिपादनायाह सीउण्हखारखत्ते अग्गीलोणसअंबिले नेहे। वकंतजोणिएणं पओयणं तेणिमं होंति ॥ ३४६॥ पूर्ववत् । तेन चाचित्ताप्कायेन इदं प्रयोजन क्रियते| परिसेयपियणहत्थाइधोयणा चीरघोयणाचेच । आयमण भाणधुवणे एमाइ पओयणं बहुहा ॥ ३४७॥ | परिपेकः-सेचनं कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं चीरधावनं च क्रियते, तथा आचमनं भाजनमशालनं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति । इदानीं चीरप्रक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं अथ क्रियते तत एते दोषा भवन्ति| उडबधुवण पाउस भविणासो अदाणठवणं च । संपाइमवाउवहो पलवण आतोपघातोय ॥ ३४८॥ ऋतुबद्धः-शीतोष्णकालौ मिलितावपि चैव भण्यते, तत्र यदि चीवराणां धावनं क्रियते ततो बाकुशिको भवति विभूपणशील इत्यर्थः, यदा च विभूषणशीलतदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापनं च भवति, यदुत नूनमयं कामी तमात्मामं मण्डपति तथास्थामस्थापनम्-अयोग्यतास्थापनं भवतीति, तथा संपातिमसत्त्वानां वायोश्च वधो भवति,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy