SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पिण्डनिक्षे श्रीभोघ-15 नियुक्तिः |पः नि. ३४०-३४५ ठाणमिसीयतुपट्टण उच्चाराईणि चेव उस्सग्गो। घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥ ३४२॥ स्थान-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम्-उपवेशनं त्वग्वर्सनं-निमजनं च क्रियते उच्चारादीनां है वोत्सर्गः क्रियते, 'घट्टग'त्ति घट्टकः-पाषाणकः येन पात्रक लेपितं सद् घृष्यते, तथा डगलकाः अपानप्रोञ्छनार्थ लेपकश्च वृत्तिः पात्रकाणां, एवमादि प्रयोजनमचित्तेन पृथिवीकायेन भवति । उक्तः पृथिवीकायः, इदानीमकाय उच्यते, असावपि त्रिविधः ॥१३०॥18 सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाहहै| घणउदहीघणवलया करगसमुहदहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अगडाई॥ ३४३॥ धनोदधयो रत्नप्रभापृथिव्यादीनां धनवलयानि च करकाश्च एतेषु निश्चयतः सचित्तोऽप्कायः समुद्रबहुमध्ये-मध्यप्रदेशे द्रहमध्ये च निश्चयसचेतनः, व्यवहारनयस्य पुनरगडादौ-कूपादौ योऽप्कायः स व्यवहारतः सचित्तः । इदानी मिश्रप्रतिपादनायाह___ उसिणोदगमणुवत्ते दंडे वासे य पडिअमेत्ते य । मोत्तृणाएसतिगं चाउलउद्गं बहुपसन्नं ॥ ३४४ ॥ उष्णोदकमनुद्वृत्ते दण्डे मित्रं भवति, तत्थ मज्झे जीवसंघाओ पिंडीभूओ अच्छइ पच्छा उबत्ते सो परिणमइ, सो जाव परिणमइ ताव मीसो, वासे व पडियमिते-वर्षे च पतितमात्रे मिश्रो भवत्वकायः, तन्दुलोदके व्यवस्था का?, तदुच्यते, 'मोस्तुम'इस्वादि, सदपि मिश्र बहु प्रसन्नं सदचेतनं भवति आदेशवितवं मुक्त्वा तदनेकान्सान के च ते आदेशाः !, पाएसतिम बुध बिन्दू तह चाउला न सिझंति। मोसूण तिण्णिवेए चाउलउदगं बहु पसण्मं ॥ ३४५॥ ORIGHISASA P॥१३०॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy