________________
श्रीओघ- अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा[ऽतः] स एव प्रथम सचित्तःप्रतिपाद्यते, तथोपन्यासोऽपि स-18
पिण्डनिक्षेनियुक्तिः |चित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याख्यातो भवतीति
पः नि. द्रोणीया
४३३५-३३९ कृत्वा पूर्व सचित्तं व्याख्यानयन्नाहवृत्तिः
पुढविकाओ तिविहो सचित्तो मीसओ य अचित्तो। सचित्तो पुण विहो निच्छयववहारिओ चेव ॥ ३३७ ॥ ॥१२९॥ पृथिवीकायस्त्रिविधः सचित्तो मिश्रोऽचित्तश्च, तत्र सचित्तो द्विविधा-निश्चयसचित्तो व्यवहारसचित्तश्च ।।
| निच्छयओ सच्चित्तो पुढविमहापचयाण बहुमज्झे । अच्चित्तमीमवज्जो सेसो ववहारसच्चित्तो ॥ ३३८ ॥
निश्चयतः सचित्तः पृथिवीना-रत्नशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां हिमवदादीनां च 'बहुमध्ये मध्यदेशभागे । इदानी व्यवहारसंचित्तप्रतिपादनायाह-अचित्तवर्जःमिश्रवर्जश्च, एतदुक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादि नास्ति । उक्तः सचित्तः पृथिवीकायः, इदानी मिश्रपृथिवीकार्य प्रतिपादयन्नाहखीरदुमहे? पंथे कट्ठोल्ला इंधणे य मीसो या पोरिसि एगद्गतिगं बहुइंधणमझथोवे अ॥ ३३९॥
॥१२९॥ क्षीरदुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरदुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथि-| भावीकायः, 'कट्ठोल्लो त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च क्वचिन्मिश्रपृथिवीकायः 'इंधणे'त्ति इन्धनंटू गोमयो भण्यते, तत्थ कुम्भकारेण सद्रवो आणिओ तेण मिलितो संतो पृथिवीकायो मिश्रो भवति, कियत्कालं यावद्द
ASSASSIS***