________________
ना कुर्वतः पिण्डग्रहणमुपधिप्रमाण भावशुद्ध्यर्थमत आलोचना
श्रीओघ- इति 1 अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्पतिलेखनाद्वारस्य पूर्वमुपन्यासः कृत-16 प्रतिलेखनियुक्तिः स्तत्रैतत्प्रयोजनं-सर्वैव क्रिया प्रतिलेखनापूर्विका कर्तव्येत्यस्यार्थस्य प्रतिपादनार्थ पूर्व प्रतिलेखनाद्वारमुपन्यस्तै, प्रतिलेख- नादीनि ७ द्रोणीया नोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डो ग्राह्य इति, तदनन्तरमुपधिद्वारस्योपन्यासः द्वा. नि.२ वृत्तिः क्रियते, किमर्थमिति चेत्, स हि पिण्डो न पात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यते अत उपधिप्रमाणं तदनन्तरमभिधीयते, स|
श्प्रतिलेखच गृहीतः पिण्ड उपधिश्च न वसतिमन्तरेणोपभोक्तुं शक्यते, अतः 'अनायतनवज्ये' इत्यस्य द्वारस्योपन्यासः क्रियते, प्रति
नानि०३ ॥१२॥
लेखनां कुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः कदाचित्क्वचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वार क्रियते, सं चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत आलोचनाद्वारमभिधीयते, आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्य यतो दीयतेऽतो विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेणं ॥ २॥ अंधुनैकैकं द्वारं व्याचष्टे, तत्र पर्यायतः|| प्रतिलेखनाद्वारव्याख्यानायाह__ आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा । पेक्खणनिरिक्खणावि अ आलोयपलोयणेगट्ठा ॥३॥ HI आभोगनमाभोगः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगन-पालनमाभोगः प्रतिलेखनाभवति, मार्गणं
मार्गणा 'मृग अन्वेषणे' अशेषसत्त्वापीडया यदन्वेषणं सा मार्गणेत्युच्यते, गवेषणं गवेषणा 'गवेष मार्गणे' अशेषदोषरहि-18 दतवस्तुमार्गणं गवेषणेत्युच्यते, ईहनमीहा 'ईह चेष्टायां' शुद्धवस्त्वन्वेषणरूपा चेष्टेहेत्युच्यते, सा च प्रतिलेखना भवति, अपो-1
हनमपोहः अपोहः-पृथग्भाव उच्यते, तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां
॥अंधुनैकैकं
ACHERRORRORAKARE