SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- ततश्च तत्र प्रत्युपेक्षणा न शुद्ध्यति, 'तम्हा हट्ठपहहस्स' हृष्टो-नीरोगः प्रहृष्टः-समर्थस्तरुणस्तस्य एवंविधस्य साधोरव- स्थण्डिलप्रनियुक्तिः टम्भो 'न कल्पते' नोक्तः । इदानीं के ते त्रसाः प्राणिन इत्येतत्प्रदर्शनायाह त्युपे नि. द्रोणीया | संचर कुंथुद्देहिअलूयावेहे तहेव दाली अ । घरकोइलिआ सप्पे विस्तंभरउंदुरे सरडे ॥ ३२३ ॥ ३२१ वृत्तिः तत्रावष्टम्भे-स्तम्भादौ संचरन्ति-प्रसर्पन्ति, के ते ?-कुन्थवः-सत्त्वा उद्देहिकाश्च लूता-कोलियकः तत्कृतो वेधो-भक्षणं | अवष्टम्भ प्रत्यु.नि. ॥१६॥ भवति, तथा च दाली-राजिभेवति तस्यां च वृश्चिकादेराश्रयो भवति, तथा 'गृहकोकिलिका' घरोलिका उपरिष्टान्मूत्र-1* ३२२-३२३ यति, तन्मूत्रेण चोपघातो भवति चक्षुषः, सो वा तत्राश्रितो भवेत् , विश्वम्भरो जीवविशेष उंदुरो वा भवेत् , 'सरट:18 भा. १८६कृकलाशः, स च दशनादि करोति । इदानीं भाष्यकारो व्याख्यानयन्नाह १८७ - संचारगा चउद्दिसि पुष्विं पडिलेहिएवि अन्नंति । उद्देहि मूल पडणे विराहणा तदुभए भेओ॥१८६॥ (भा०) 'सञ्चारकाः' कुन्थ्वादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽपि तत्र स्तम्भादाववष्टदाम्भेऽनुयन्ति आगच्छन्ति । दारं । 'उद्देहि त्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहिकादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तदुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति । दारं। . ल्याइचमढणा संजमंमि आयाए विच्छुगाइया । एवं घरकोइलिआ अहिउंदुरसरडमाईसु ॥१८७॥ (भा०) ॥१२६॥ लूतादिचमढने-मदने संयमे-संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियते । एवं गृहकोलिका (अहि) उन्दरसरडादिविषया संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः, इदानीमपवाद उच्यते RASARANASHARASSA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy