SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Pचवादिपुरुषापातस्थण्डिलं नास्ति ततः 'इत्थिनपुंसालोए' स्त्रीनपुंसकालोके स्थण्डिले पराङ्मुखो व्युत्सृजति कुरुकुचा च सैव कर्त्तव्या। तेण परं आवायं पुरिसेअरइत्थियाण तिरियाणं । तत्थवि अपरिहरेज्जा दुगुंछिए दित्तचित्ते य ॥ ३२०॥ ततः परं तदभावे सति पूर्वोक्तस्थण्डिलस्य तिरश्चां संबन्धिनो ये पुरुषा इतरे च नपुंसकाः स्त्रियः एतेषामापातस्थण्डिले व्युत्सृजनीयं, 'तत्थवि य'त्ति तत्रापि-तिरश्चांमध्ये जुगुप्सिता दृप्तचित्ताश्च परिहरणीयाः, यतस्तत्रात्मसंयमोपघातोभवति॥ तत्तो इत्थिनपुंसा तिविहा तत्थवि असोयवाईसु । तहिअंतु सद्दकरणं आउलगमणं कुरुकुया य ॥ ३२१ ॥ ततस्तदभावे स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं, तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविध-दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशौचवादिनामापाते व्युत्सृजनीयं, आह-स्त्राद्याशङ्कादयस्तत्र तदवस्था टू एव दोषाः ?, उच्यते, 'तहियं तु सद्दकरणं' तत्र स्थण्डिले व्रजन् अन्येषामाशङ्काविनिवृत्त्यर्थमुच्चैः काशितादिरूपं शब्द #करोति परस्परं वा जल्पन्तो ब्रजन्ति ततस्ते गृहस्था नाशङ्कां-ख्याद्यभिलषणरूपां कुर्वते यतस्ते प्रसभं प्रयान्तीति, अनाकुल गमनं वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः, कुरुकुचा च पूर्ववत्कार्या । उक्त स्थण्डिलद्वारम्, इदानीमवष्टम्भद्वार प्रतिपादयन्नाह अवोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई । तम्हा हट्ठपहहस्स, अवटुंभो न कप्पई ॥ ३२२॥ अवष्टम्भः स्तम्भादौ न कर्त्तव्यः, यतः प्रत्युपेक्षितेऽपि तत्र पश्चादपि 'अव्यवच्छिन्नाः' अनवरतं त्रसां प्राणा भवन्ति, RAAAAAAAR हियं तु सहकरण सावादिनामापाते व्युत्सृजनीय, अम्बकमाकृतभेदभिन्ना, नपुंसकमाण
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy