________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥१२२॥
कप्पेऊणं पाए एक्केकस्स उ दुवे पडिग्गहए । दाउं दो दो गच्छे तिहाढ दवं तु घेत्तूणं ॥ ३११ ॥ स्थण्डिलप्रपात्रकाणि कल्पयित्वा पत्ताई तेप्पिऊण इत्यर्थः पुनरेकैकस्य साधोः पतगृहद्वयं दत्त्वा, एतदुक्तं भवति-योऽसौ तिष्ठति |त्युपे. नि. साधुस्तस्य आत्मीय एव एकः पतनहो द्वितीयं तु पतगृहं योऽसौ साधुश्चक्रमणभूमि प्रयाति स समर्पयित्वा ब्रजति अत३१०-३१३ एकैकस्य द्वौ द्वौ पतगृहौ भवतः । 'दो दो गच्छे'त्ति द्वौ द्वौ गच्छतः नैकैको गच्छति, तत्र च 'तिण्हह दवं च घेत्तूण त्रयाणां साधूनामर्थे यावदुदकं भवति तावन्मात्रं तौ गृहीत्वा ब्रजतः । ते च कथं गच्छन्ति ? अत आहअजुगलिआ अतुरंता विकहारहिआ वयंति पढमं तु । निसिइत्तु डगलगहणं आवडणं वचमासज्ज ॥ ३१२॥
न युगलिताः-समश्रेणिस्था व्रजन्ति किन्तु अयुगलिताः अत्वरमाणा विकथारहिताश्च ब्रजन्ति, ततश्चमणभुवं प्राप्य प्रथमं 'निषीदयित्वा'उपविश्य डगलकानां-अधिष्ठानप्रोञ्छनार्थमिष्टकाखण्डकानां लघुपाषाणकानां वा ग्रहणं करोति, 'आवडणं ति प्रस्फोटनं तेषां डगलकानां करोति, कदाचित्तत्र पिपीलिकादि स्यात् , तेषां च ग्रहणे किं प्रमाणमत आह'वच्चमासज्ज' पुरीषमङ्गीकृत्य, श्लथं कठिनं वा विज्ञाय पुरीषं ततस्तदनुरूपाणि डगलकानि गृह्णाति, ततो डगलकानि 8 गृहीत्वा सच्छायस्थण्डिले उपविशति । कीदृशे इत्यत आह___ अणावायमसंलोए, परस्सणुवघाइए । समे अज्झुसिरे यावि, अचिरकालकयंमि अ॥ ३१३ ॥
॥१२२॥ ___ अनापातः असंलोकश्च परस्य यस्मिन् तदनापातासंलोकं स्थण्डिलं लोकस्य, तथा 'अणुवघाइए'त्ति उपघातश्च यत्र न भवति उड्डाहादि तस्मिन्ननुपघातिके, तथा समं यत्र लुठनं न भवति, लुठने स्थण्डिले आत्मपतनभयं पुरीषं च मुक्तं कीटि