SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ कादींश्चर्णयति तथा 'अझुसिरे यावि'त्ति यत्तृणादिच्छन्नं न भवति, तत्र हि वृश्चिकादिरागत्य दशति कीटकादि वा प्लाव्यते, 'अचिरकालकर्यमि यत्ति अचिरकालकृतं तस्मिन्नेव द्विमासिके ऋतौ यदन्यादिना प्राशुकीकृतं तस्मिन् । वित्थिपणे दूरमोगाढे, नासपणे बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि ब्रोसिरे ॥ ३१४॥ तथा विस्तीर्णे, तत्र विस्तीर्ण जघन्येन हस्तप्रमाणं चतुरस्रमुत्कृष्टेन चक्रवावासनिकाप्रमाणं द्वादशयोजनमिति गम्यते, तस्मिन् , 'दूरमोगाढे'त्ति दूरमधोऽवगाह्य अग्यादितापेन प्राशुकीकृतं जघन्येन चत्वार्यङ्गलानि अधः, 'नासण्णेत्ति तत्रासण्णं द्विविधं दबासणं भावासण्णं च, भावासन्न अणहियासओ अतिवेगेण आसपणे चेव वोसिरइ, दबासणं धवलगरआरामाईणं आसण्णे वोसिरइ, न आसन्नं अनासन्न-यद्रव्यासन्नं भावासन्नं वा न भवति तस्मिन् व्युत्सृजति, तथा |'बिलवर्जिते' बिलादिरहिते स्थण्डिले व्युत्सृजति, तथा त्रसप्राणबीजरहितयोयुत्सृजतीति, एतस्मिन् दशदोषरहिते स्थण्डिले सति उच्चारादीनि व्युत्सृजेत् । इदानीमेकादिसंयोगेन यावन्ति स्थण्डिलानि भवन्ति तावन्ति प्रतिपादयन्नाह एगदुगतिगचउक्तगपंचगछसनद्वनवगदसगेहिं । संजोगा कायचा भंगसहस्सं चउबीसं ॥ ३१५॥ | ___ एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्त्तव्याः, ततश्च सर्वैरेभिर्निष्पन्नं भङ्गकसहस्रं चतुर्विशत्युत्तरं भवति । इदानीं भाष्यकार एतान्येव स्थण्डिलपदानि व्याख्यानयति, तत्राद्यमनापातासंलोक व्याख्यातमेव, इदानीमनुपघातिकपदव्याचिख्यासयाऽऽहआयापवयणसंजमतिविहमुग्धाइमं तु नायवं आराम वच्च अगणी पिट्टण असुई या अन्नत्थ ॥ १७८ ॥ (भा०) 444444440200406
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy