________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१२॥
तिर्यक्षु मैथुनाशङ्काद्याः, आदिग्रहणान्निःशङ्कमेव वा भवति । एवं तावदेते आपातदोषा उक्ताः, 'एमेव य संलोए' स्थण्डिलप
एवमेव संलोकेऽपि 'मनुष्याणां' मनुष्यसंबन्धिनि दोषा द्रष्टव्याः, किन्तु 'तिरिए वजेत्तुति तिरश्चो मुक्त्वा, एतदुक्तं नात्युपः ६ भवति-तिर्यसंलोके न कश्चिद्दोषो भवतीति । इदानीं संलोके दोषानेव दर्शयन्नाह
३०४-३०९ | कलुसदवे असई य व पुरिसालोए हवंति दोसा उ । पंडित्थीसुवि एए खद्धे वेउवि मुच्छा य ॥ ३०७ ।।
कलुषे द्रवे सति 'असति' अभावे वा द्रवस्य पुरुषालोके पुरुषो यत्र स्थितः पश्यति, पण्डकस्त्रीजनिताश्च शङ्कादोषाः पूर्वोक्ताः तथा 'खद्धे' बृहत्प्रमाणे सेफे 'विउवित्ति विक्रियामापन्ने शेफे दृष्ट्वा सति पण्डकस्य स्त्रिया वा मूर्छा अनुरागो भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम् , इदानीं तृतीयमापातासंलोकरूपमुच्यते, तत्राह___ आवायदोस तइए विइए संलोयओ भवे दोसा । ते दोवि नत्थि पढमे तहिँ गमणं तत्थिमा मेरा ॥३०८॥
तृतीयं स्थण्डिलं यद्यप्यसंलोकं तथाऽप्यापातदोषेण दुष्टं वर्तते । उक्तं तृतीयम् , इदानी द्वितीयमनापातसंलोकरूप-5 मुच्यते, तत्राह-'बिइए संलोयओ भवे दोसा' द्वितीये यद्यप्यापातदोषो नास्ति तथापि संलोकतो भवति दोषः, उक्तं द्वितीयं स्थण्डिल, इदानीं प्रथममनापातमसंलोकमुच्यते, तत्राह-'ते दोवि नत्थि पढमें' ते दोषा आपातजनिताः संलोकजनि-1 ताश्च न सन्ति प्रथम स्थण्डिलेऽतस्तत्रैव गमनं कर्तव्यं, तत्र चेयं 'मेरा' मर्यादा-वक्ष्यमाणा इयं नीतिरिति ॥ तत्र यदुक्त।
॥१२॥ प्रथमस्थण्डिले गच्छतामियं मेरा साऽभिधीयतेकालमकाले सण्णा कालो तइयाइ सेसयमकालो । पढमा पोरिसि आपुच्छ पाणगमपुफियण्णदिसिं॥३०९॥
प्रथम सन्ति प्रथम स्थण्डिलामसलोकमुच्यते, तबाहयापातदोषो नास्ति तथापि मदानी द्वितीयमनापात