________________
यो न त्वस्मत्साधवः तस्मादेत एंव शोभनाः पूज्याश्चेति तन्मध्ये यान्ति, संयतापातेऽयं दोषः, संयतीनां त्वापातमेकान्तेनैव वर्जनीयं । अधुना परपक्षमानुषापातदोषान् दर्शयन्नाहजत्थऽम्हे वच्चामो जत्थ य आयरइ नाइवग्गोणे । परिभव कामेमाणा संकेयगदिन्नया वावि ॥३०४॥ | तत्पुरुषा एवमाहुः यदुत-ययैव दिशा पुरीषव्युत्सर्जनार्थ वयं व्रजामः यत्र चाचरति-सज्ञाव्युत्सृजनं करोति नः-अस्म
दीयो ज्ञातिवर्गः-स्वजनयोषिद्वर्गः तयैव दिशा एतेऽपि ब्रजन्ति, ततश्चैते परिभवमस्माकं कुर्वन्ति, 'कामेमाण' त्ति नून| मेते 'कामयन्ति' अभिलषन्ति स्त्रियं तेन तत्र प्रयान्ति, संकेतगदिन्नआ वावि' दत्तसङ्केता वा तेन ख्यापाते ब्रजन्ति । एते च दोषाःदव अप्प कलुस असई अवण्णपडिसेहविप्परीणामो। संकाईया दोसा पंडित्थि गहे य जं चऽण्णं ॥ ३०५॥ ___ कदाचिद्रवमल्पं भवति तत उड्डाहादि 'कलुसं'ति कलुषं वा उदकं भवति, असई ति अभावो वा द्रवस्य भवति, ततश्चैते दोषाः-अवर्णः-अश्लाघा प्रवचने भवति, प्रधानो वा कश्चिदृष्ट्वा प्रतिषेधं भिक्षादेः करोति, विपरिणामो वा' कस्यचिद|भिनवश्राद्धस्य, शङ्कादयश्च दोषाः पण्डकस्त्रीविषया भवन्ति, 'गहिए जं चण्णं'ति पण्डकस्त्रीभ्यां बलाद्गृहीतस्य यच्चान्यदाकर्षणोड्डाहादि भवति स च दोषः। अधुना तिर्यगापातदोषं दर्शयन्नाह
आहणणाई दित्ते गरहिअतिरिएसु संकमाईया । एमेव य संलोए तिरिए वजेत्तु मणुयाणं ॥ ३०६ ॥ दृप्ततिर्यगापाते-मारणकतिर्यगापाते आहननादिदोषाः, आदिग्रहणाद्भक्षणदोषश्च मर्कटादिकृतः, गर्हितेषु-गर्दभ्यादिषु ।
RAKARSASAR