________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥१२०॥
एए चेव विभागा परतित्थीणंपि होइ मणुयाणं । तिरिआणंपि विभागा अओ परं कित्तइस्सामि ॥ ३०१॥ स्थण्डिलप्र____एत एव विभागा' भेदा दण्डिककौटुम्बिकप्राकृतिकशौचवाद्यशौचवादिरूपाः परतीथिकानामपि भवन्ति मनुष्याणां, त्युपेक्षा नि. इदानीं तिरश्चामपि 'विभागान्' भेदानतः परं 'कीर्तयिष्यामि' प्रतिपादयामीत्यर्थः।
२९८-३०३ दित्तादित्ता तिरिआ जहण्णमुक्कोसमज्झिमा तिविहा । एमेवित्थिनपुंसा दुगुंछिअंदुगुंछिआ नेया॥ ३०२॥
द्विविधास्तिर्यञ्चो-दृप्ताश्चादृप्ताश्च-मारकाश्चामारकाश्चेति, पुनरेकैकास्त्रिविधा दीप्ता अदीप्ताश्च य उक्तास्ते जघन्या उत्कृष्टा मध्यमाश्च, तत्र जघन्या मूल्यमङ्गीकृत्य मेण्ढकादयः, उत्कृष्टा हस्त्यश्वादयः मध्यमा गवादयः। 'एमेवित्थि नपुंसा' ये ते दीप्ता अदीप्ताश्च ते सर्व एव प्राग्वत् स्त्रियः पुरुषानपुंसकाश्चेति, ते च पुनः सर्व एव 'जुगुप्सिताः' निन्दिताः 'अजुगुप्सिताः' अनिन्दिता ज्ञेयाः॥ तव॒तेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आह
गमण मणुण्णे इथरे वितहायरणमि होइ अहिगरणं । पउरदवकरण दटुं कुसील सेहऽण्णहाभावो ॥ ३०३ ॥ | | मनोज्ञानामापातो यत्र स्थण्डिले तत्र गमनं कर्त्तव्यं, 'इयरेत्ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यं, यतः 'वितहायरणमि होति अहिगरणं ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्परं स्वसामाचारी-13
|॥१२०॥ पक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं, यतः 'पउरदवकरण दटुं' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनया दृष्ट्वा कुशीलानाम्-असंविग्नानां संबन्धिनी पुनश्च सेहादीनामन्यथा भावोभवेत्, यदुतैते शुच