________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
मेक्षादिसंयमाः भा. १६९-१७३
॥११४॥
स्थान-ऊर्द्धस्थानं कायोत्सर्गादि, आदिग्रहणान्निषीदनस्थानं त्वग्वर्तनास्थानं च गृह्यते, तत्स्थानादि यत्र चेतयते' 'चिती संज्ञाने' जानाति चेष्टते करोति अभिलपतीत्यर्थः, तत्र पूर्व-प्रथमं प्रत्युपेक्ष्य-चक्षुषा निरीक्ष्य ततश्चेतयते स्थानं-कायोत्सर्गादि,
आदिग्रहणान्निषीदनस्थानं त्वग्वर्तनास्थानं च, उक्तः प्रेक्षासंयमः, इदानी उपेक्षासंयम उच्यते, सा चोपेक्षा द्विविधा, है कथं ? -संयतव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा च, तत्र यथासङ्घय संयतस्य चोदनविषया व्यापारोपेक्षा, गृहस्थस्य चाचो
दनविषया व्यापारोपेक्षा, एतदुक्तं भवति–साधुं विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयतव्यापारोपेक्षा, उपेक्षाशब्दः श्चात्र 'ईक्ष दर्शने' उप-सामीप्येनेक्षा उपेक्षा, तथा गृहस्थस्य व्यापारोपेक्षा, गृहस्थमधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वाऽचोदयतो गृहस्थव्यापारोपेक्षा उच्यते, उपेक्षाशब्दश्चात्रावधीरणायां वर्त्तत इति । इदानीं 'परिडावेत्तावि संजमोत्ति व्याख्यायते, तत्राहउवगरणं अइरेगं पाणाई वाऽवहदु संजमणं । सागारिएऽपमजण संजम सेसे पमजणया ॥ १७२॥ (भा०) | 'उपकरणं' वस्त्रादि यदतिरिक्तं गृहीतं तथा 'पाणाई वा' तथा पानकादि वा यदतिरिक्तं गृहीतं तद् 'अवहट्ठ'त्ति परित्यज्य, किं ?-'संजमणा' संयमो भवतीति, आदिग्रहणाद्भक्तं वाऽतिरिक्तं परित्यज्य संयमः । अथेदानी “पमजित्तावि संजमो” व्याख्यायते-'सागारिएऽपमज्जण संजमो' सागारिकानामग्रतो यत्पादाप्रमार्जनमसावेव संयमः, 'सेसे पमजणय'त्ति | शेषे' सागारिकाद्यभावे प्रमार्जनेनैव संयमः । इदानीं योगत्रयसंयमप्रतिपादनायाहजोगतिग पुवमणिसमत्तपडिलेहणाए सज्झाओ।चरिमाए पोरिसीए पडिलेह तआ उपायदुगं॥१७३॥ (भा०) योगत्रयं पूर्वमेव व्याख्यातं, "मणमाईतिविहकरणमाउत्तो"इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यं । उक्तः सप्तदश
॥११॥