SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ RRCHISAS यमः, कोहाइओ बिइओ'त्ति द्वितीयो नोइन्द्रियनियमः क्रोधादिका,मादिग्रहणान्मानमायालोभा गृह्यन्ते, एतेषां नियमोनिरोधः। नियमोत्ति गयं, इदानीं संजमो भण्णइ, स च सप्तदशप्रकारस्तत्राहपुढविदगअगणिमारुअवणस्सईबितिचउक्कपंचिंदी।अज्जीव पोत्थगाइसु गहिएसु असंजमो जेणं ॥१६९॥(भा०) पुढविदगअगणिमारुअवणस्सईबेइदिअतेइंदिअचउरिंदिअपंचिंदिआ । तथा 'अजीव'त्ति 'अजीवेषु' पनकसंसक्तपुस्तकादिषु गृहीतेषु असंयमो भवति येन तन्न ग्राह्य, आदिशब्दात् दूसपणगं तणपणगं च, एतेषु अपरिगृहीतेषु संयमः परिगृहीतेषु त्वसंयमः। तहापहेता संजमो वृत्तो, उपेहितावि संजमो । पमज्जेत्ता संजमो वुत्तो, परिहावेत्तावि संजमो ॥१७०॥ (भा०) प्रेक्षासंयमः-चक्षुषा यन्निरूपणं, ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः । 'उवेहेत्तावि संजमोत्ति उपेक्षा द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । 'पमज्जित्ता संजमो वुत्तो'त्ति प्रमार्जयतः संयम उक्तः। परिहवेत्तावि संजमोत्ति 'परिष्ठापयतः' परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः । एवमेते चतुर्दश, मनोवाकायसंयमश्च त्रिविध उक्त एव द्रष्टव्यः । इदानीं भाष्यकृद्व्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादिसंयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः, इदानीं यदुपन्यस्तं 'उपेहितावि संयमोति तन्न कचिव्याख्यातमिति व्याख्यानयन्नाहठाणाइ जत्थ चेए पुवं पडिलेहिऊण चेएजा। संजयगिहिचोयणऽचोयणे य वावारओवेहा ॥ १७१। (भा. T E
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy