________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥११३॥
राधको भवति प्रव्रज्याया वाऽऽराधकः । द्वारगाथेयम् । इदानी भाष्यकार एतां गाथां प्रतिपदं व्याख्यानयति, तत्र 'पंचिं. प्रतिलेखदिएहिं गुत्तोत्ति प्रथमावयवं व्याख्यानयन्नाह
नाविधिः इंदियविसयनिरोहो पत्तेसुवि रागदोसनिग्गहणं। अकुसलजोगनिरोहोकुसलोदय एगभावोवा १६७॥ (भा०)
नि. २७७- इन्द्रस्यामूनि इन्द्रियाणि तेषां विषयाः-शब्दादयः तेषां च यो निरोधः सा पञ्चेन्द्रियगुप्तिरभिधीयते, अयमप्राप्तानां
२७९ सर्वा
राधकत्वं शब्दादिविषयाणां निरोधः, तथा 'पत्तेसुवि रागदोसनिग्गहणं'ति तथा 'प्राप्तेषु' गोचरमागतेष्वपि शब्दादिषु विषयेषु
नि.२८० रागद्वेषयोर्निग्रहणं यत्सा पञ्चेन्द्रियगुप्तता, तत्रेष्टशब्दादिविषयप्राप्तौ रागंन गच्छति अनिष्टशब्दादिविषयप्राप्तौ द्वेष न गच्छ
भा.१६७तीति, भणिता पञ्चेन्द्रियगुप्तता, इदानीं 'मणमाईतिविहकरणमाउत्तया" भवति, तत्राह-'अकुसलजोगनिरोहों' अकुश- १६८ लानाम्-अशोभनानां मनोवाकाययोगाना-व्यापाराणां यो निरोधः सा त्रिविधकरणयुक्तता, तथा 'कुसलोदय'त्ति कुशलाना-प्रशस्तानां मनोवाकायव्यापाराणां य उदयः सा त्रिविधकरणगुप्तता, तथा 'एगभावो वत्ति न कुशलेषु योगेषु प्रवृत्ति प्यकुशलेषु योगेषु प्रवृत्तिर्या मध्यस्थता सा त्रिविधकरणगुप्तता । भणिता त्रिविधकरणगुप्तता इदानीं तवत्ति भण्णतिअभितरबाहिरगं तवोवहाणं दुवालसविहं तु । इंदियतो पुलुत्तो नियमो कोहाइओ बिइओ ॥१६८॥ (भा०)
॥११३॥ __ अभ्यन्तरं बाह्यं च यत्तप उपधानम्-उपदधातीत्युपधानम्-उपकरोतीत्यर्थः, तञ्चोपधानं द्वादशविधमपि तप उच्यते । तवो गओ, नियमो भण्णति, स चं द्विधा-इन्द्रियनियमो नोइन्द्रियनियमश्च, तत्रेन्द्रियतः-इन्द्रियाण्यङ्गीकृत्य पूर्वोक्तो नि-110