________________
45-4560
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥११०॥
जाव गेण्हणा इत्यर्थः, अहवा तिहिं अंगुलीहिं घेत्तवंतं एक्काए चेव गेण्हइ, अहवा 'णेगामोसा' इति केचित्पठन्ति, तत्र न एके भा- प्रतिलेखना मर्शाः अनेकामर्शाः, अनेकस्पर्शा इत्यर्थः। 'अणेगरूवधुणण'त्ति अणेगपगारं कंपेइ, अथवा अणेगाणि वत्थाणि एगओ काऊण | धुणइ। तथा कुणइ पमाणपमाय'ति पुरिमेषु खोटकेषु वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति,एतदुक्तं भवति-तान् पुरिमादीन् |१६३-१६४ ऊनानधिकान् वा करोति,'संकितगणणोवर्ग कुज'त्ति शङ्किता चासौ गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छतिद
नि.२६७ या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तामेवंगुणविशिष्टां न कुर्यात् , एतदुक्तं भवति-पुरिमादयः शङ्किता न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्किते सति गणनोपगां-गणनामुपगच्छतीति गणनोपगा तांगणनोपगांगणनायुक्तां प्रत्युपेक्षणां करोति पुरिमादीन् गणयन्नित्यर्थः । द्वारगाथेयम् , इदानीं भाष्यकारः प्रतिपदं व्याख्यानयन्नाहपसिढिलमघणं अतिराइयं च विसमगहणं व कोणं वा।भूमीकरलोलणया कहुणगहणेकआमोसा ॥१६४॥(भा०)
प्रशिथिलं-अधनं अदृढं गृह्णाति 'अतिरायितं वा' अताडितं वा प्रशिथिलमुच्यते । 'पसिढिले'त्ति गयं, पलंबत्ति भण्यते-'विसमगहणं व कोणव'त्ति विषमग्रहणे सति लम्बकोणं भवति वस्त्रं । 'पलंब'त्ति गयं, लोला भण्यते, तत्राह- भूमीकरलोलणया' भूमौ लोलयति करे-हस्ते वा लोलयति प्रत्युपेक्षमाणः । 'लोले'त्ति गयं, एगामोसत्ति भण्यते, तत्राह-कह- ॥११॥ णगहणेगआमोसा' मध्ये वस्त्रं गृहीत्वा तावदाकर्षणं करोतियावत्रिभागशेषजातग्रहणं जातं, इयं 'एगामोसा' एकाघर्षणमित्यर्थः, अथवाऽऽकर्षणे ग्रहणे चानेके आमोसा अनेकानि स्पर्शनानि, एतदुक्तं भवति-तद्वस्त्रमनेकधा स्पृशति ॥एगामोसत्ति गयं 'अणेगरूवधुणणत्ति भण्यते
CSCAUSALAM