________________
मोसलि पञ्चद्दिट्टा पप्फोडण रेणुगुडिए चेव । विक्खेवं तुक्खेवो वेइयपणगं च छद्दोसा ॥ १६३॥ (भा०)
मोसली पूर्वमेवोद्दिष्टा-पूर्वमेव भणितेत्यर्थः “मोसलि"त्ति गयं, इदानीं पप्फोडणत्ति व्याख्यायते-'पप्फोडण रेणुगुंडिए चे' प्रकर्षेण धूननं-स्फोटनं तद्रेणुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चिद्गृहस्थः रेणुना गुण्डितं सद्वस्त्रं प्रस्फोटयति एवमसावपि, इयं च न कर्त्तव्या । 'पप्फोडणत्तिगयं,"विक्खित्त"त्ति भण्यते, तत्राह-विक्खेवं तुक्खेवो' विक्षेपांतु तां विद्धि यत्र वस्त्रस्यान्यत्र क्षेपणं, एतदुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा विक्षेपो-वस्त्राञ्चलानामुद्रं यत्क्षेपणं स उच्यते, स च प्रत्युपेक्षणायां न कर्त्तव्यः । “विक्खित्त"त्ति गर्य, "वेदिय"त्ति व्याख्यायते, तत्राह
वेदिअपणगं च' वेदिका पञ्चप्रकारा, तंजहा-उड्डवेइया अहोवेइया तिरिअवेइया दुहओवेइया एगओवेइमा, तत्थ उहवेइआ पूउवरि जण्णयाण हत्थे काऊण पडिलेहइ, अहोवेइया अहो जण्णुयाण हत्थे काऊण पडिलेहइ, तिरियवेइया संडासमझे हत्थे दाणेऊण पडिलेहति, दुहतोवेदिया बाहाणं अंतरा दोवि जण्णुगा काऊण पडिलेहति, एगतोवेदिया एगजण्णुअं बाहाणं
अंतरे काऊण पडिलेहेति, इदं वेदिकापञ्चकं प्रत्युपेक्षणां कुर्वता न कर्त्तव्यम् । 'छ दोसा' इति एत आरभटादयः षड् दोषाः प्रत्युपेक्षणायां न कर्त्तव्या इति । तथा एते च दोषाः प्रत्युपेक्षणायां न कर्त्तव्याःपसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुणइ पमाणपमायं संकियगणणोवगं कुज्जा ॥ २६७॥ पसिढिलं-दृढन गृहीतं 'पलंबत्ति प्रलम्बमानाञ्चलं गृहीतं ततश्च प्रलम्बते, लोला'इति भूमौ लोलते हस्ते का पुनः पुनर्लोलयति प्रत्युपेक्षयन् । लोलत्तिगयं, एगामोस'त्ति मज्झे गहिऊण हत्थेहिं वत्थं घसंतो तिभागावसेसं जाव नेइ दोहिं वा पासेहिं