SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रतिलेखना विधिःभा. १६१-१६२ नि. २६६ श्रीओघ- घट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुड्यादि घट्टयति ऊबै कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्टनियुक्तिः यति, एवं न मुशली-न किञ्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति । इदं तावत्पूर्वोक्तमन यितादि कर्त्तव्यं, इदं तु वक्ष्यद्रोणीया माणं न कर्त्तव्यं, किं तद् , इत्याहवृत्तिः - आरभडा सम्मदा वज्जेयवा य मोसली तइया। पप्फोडणा चउत्थी विक्खित्सा वेइया छट्ठा ॥ २६६॥ ॥१०९॥ ा 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्म(त्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया, प्रस्फोटना चतुर्थी, विक्षिप्ता पञ्चमी वर्जनीया, वेदिका षष्ठी वर्जनीयेति द्वारगाथेयं । इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहसावितहकरणे चतुरिअं अण्णं अण्णं व गेण्हणाऽऽरभडा। अंतोव होज कोणा निसियण तत्थेवसंमहा॥१२॥(भा०) वितर्थ-विपरीतं यत्करणं तदारभडाशब्देनोच्यते, सा चारभटा प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपेक्षणा न कार्येहत्यर्थः, वा-विकल्पे, इयं वाऽऽरभटोच्यते यदुत त्वरितः-आकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यते, सा च प्रत्यु पेक्षणा न कार्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । “आरभडे"ति भणिअं, इदानीं संमर्दा व्याख्यायते, तत्राह-'अंतो व होज कोणा निसियण तत्थेव संमद्दा' अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संमर्दोहै च्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'णिसीयण तत्थेव'त्ति तत्रैव-उपधिकायां उपविश्य यत्प्रत्युपेक्षणाकरणं सा वा संमर्दोच्यते, सा च न कर्त्तव्येति । “संमद्दे"ति भणिअं, इदानीं मोसलीजनप्रतिपादनायाह PERSONNERALSAGAR ॥१०९॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy