________________
श्रीओघ- संसजइ धुवमेअं अपेहि तेण पुव पडिले हे । पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥ २५८॥ प्रतिलेखना नियुक्तिः 'संसज्यते' प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं 'एतत् वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनःप्रत्यु- | विधिःनि. द्रोणीया
पेक्षणां कुर्वन्ति, यदा तु पुनरेवं संविद्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा 'संसत्त- २५६-२६० वृत्तिः
मेव जिण'त्ति संसक्तमेव 'जिनाः' केवलिनः प्रत्युपेक्षन्ते न त्वनागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा, ॥१०५॥
इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाह
नाऊण वेयणिजं अइबहुअं आउअंच थोवागं । कम्म पडिलेहे वच्चंति जिणा समुग्घायं ॥ २५९॥ ज्ञात्वा 'वेदनीयं कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म 'प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः, किमित्यत आह'वचंति जिणा समुग्घायं' 'जिनाः' केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः-कर्मण उदयः औदयिको भाव इत्यर्थः। उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह| संसत्तमसंसत्ता छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी हिंडिताहिंडिया चेव ॥ २६०॥
'संसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्र चोदक आह-युक्तं तावत् 8 संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं, असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ?, आचार्य आह-यथा आरक्षकयोहिण्डि
॥१०५॥ माताहिण्डितयोर्यथासङ्ख्येन प्रसादविनाशौ संजातौ तथाऽत्रापि द्रष्टव्यं, तथाहि-किंचिन्नगरं, तत्थ राया, तेन चोरनिग्गहणत्थं
आरक्खिओ ठविओ, सो एग दिवसं हिंडइ बीए तइए हिंडतो चोरं न किंचि पासति ताहे ठितो निविण्णो, चोरेहिं आग-1
*STRESSIS
ASSOSASSARI