________________
मिअं जहा वीसत्यो जाओ आरक्खिओ, ताहे एकदिवसेण सर्व नगरं मुटुं, ताहे नागरगा उद्विआ मुठ्ठा, तो राया भणइवाहरह आरक्खिअं, वाहित्ता पुच्छितो-किं तुमए अजाहिंडिन नगरे?, सोभणति-न हिंडिअं, ताहे रुटोराया भणइ
जइ नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव गुणो, तए पुण पमायं करितेणं मुसाविअं, ततो सो निग्गहिओ ४|राइणा, अण्णो पट्टविओ, सो पुण जइ न दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्थाए 6 गयं नाऊण चोरेहिं खत्तं खणिअं, सो य नागरओ रायउले उवडिओ, राइणा पुच्छिओ आरक्खिओ-जहा तुम हिंडसि ?,
सो भणइ-आम हिंडामि, ताहे राइणा लोगो पुच्छिओ भणइ-आम हिंडइत्ति, ताहे सो निद्दोसो कीरति । एवं चेव रायत्थाणीया तित्थयरा आरक्खिअत्थाणी साहू उवगरणं नगरत्थाणीअं कुंथुकीडीयत्थाणीया चोरा णाणदंसणचरित्ताणि ४ हिरण्णत्थाणीयानि संसारो दंडो। एवं केणवि आयरिएण भणितो सीसो दिवसे दिवसे पडिलेहइ, जाहे न पेच्छइ. ताहे
न पडिलेहेइ, एवं तस्स अपडिलेहतस्स सो संसत्तो उवही ण सक्को सोहेलं, ततो तेणं तित्थयराणा भग्गा, तं च दवं अपरिभोगं जायं, एवं अण्णो भणितो, तेण य सब कयं तित्थयराणा य कया, एवं परिभोगं जायं ॥अमुमेवार्थ गाथायामुपसंहरन्नाहतित्थयरा रायाणो साह आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा तिगं च रयणा भवो दंडो ॥ २६१॥
उक्ता छद्मस्थविषया द्रव्यप्रत्युपेक्षणा, इदानीं भावप्रत्युपेक्षणां प्रतिपादयन्नाहकिं कय किं वा सेसं किं करणिजं तवं च न करेमि । पुवावरत्तकाले जागरओ भावपडिलेहा ॥ २३२॥