SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीओघ नियुक्तिः द्रोणीया वृत्तिः ॥१०४॥ यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं, संसत्तगहणं ति अथ तस्मिन् द्रवमात्रके संसक्तद्रवग्रहणं मार्गप्रथमा कृतं ततस्तत्रैव पात्रके यत्प्रान्तं तद्भुङ्क्ते । 'वदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्रे ततश्च तत्रापि संसक्तमात्रके पान- लिकाविकाक्षणिके सति 'तत्थेव'त्ति तस्मिन्नेव भक्तपतनहे यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा समुद्दिशति । एवं चासौ|| धिः भा. सङ्घाटकः प्रथमालिकां करोति- . . १४९-१५० अंतरपल्लीगहिरं पढमागहियं व सब धुंजेजा । धुवलंभसंखडीयं व जं गहिअं दोसिणं वाविं ॥ २५३॥ नि.२५१__ अन्तरपल्ली-तस्मादामात्परतो योऽन्य आसन्नग्रामस्तत्र यद्गृहीतं तद्भुङ्क्ते, पुनस्तत्तत्र क्षेत्रातिक्रान्तत्वादभोज्यं भवति, २५५ 'पढमागहिमं वत्ति प्रथमायां वा पौरुष्यां यद्गृहीतं तत्सर्व भुते, तृतीयपौरुष्यामकल्प्यं यतस्तद्भवति । 'धुवलंभो संखडीयं व' अथवा ध्रुवो वा-अवश्यभावी-अत्र सङ्खड्यां लाभो भविष्यतीति मत्वा, ततश्च यद्गृहीतं 'दोसिणं वावि' पर्युषितमन्नं तत्सर्वे भुञ्जते ॥ दरहिंडिए व भाणं भरि भोच्चा पुणोवि हिंडिला । कालो वाऽइक्कमई मुंजेजा अंतरं सवं ॥ २५४ ॥ अद्धहिण्डिते वा यत्पात्रकं गृहीतं तद्भतं,.ततश्च तद्भक्त्वा पुनरपि हिण्डेत । 'कालो वाऽतिकमति'त्ति भोजनकालो वा प्रव्रजितानामतिकामति यावदसौ तद्भक्तं गृहीत्वा व्रजति ततश्चान्तराल एव सर्व भुक्त्वा प्रविशति। एसो उ विही भणिओ तंमि वसंताण होइ खेत्तंमि । पडिलेहणंपि इत्तो वोच्छं अप्पक्खरमहत्थं ॥ २५५ ॥ ॥१०॥ एष विधिः 'भणितः' उक्तस्तस्मिन् क्षेत्रे वसतां भवति, प्रतिलेखनामपीत ऊर्ध्वं वक्ष्ये, किंविशिष्टाम् -अल्पाक्षरां181
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy