________________
श्रीओघ- नियुक्तिः
द्रोणीया वृत्तिः
॥१०३॥
*HAMROSAROKAR
चार्योऽप्याह-क्रियत एव प्रथमालिका, किन्तु?, त्रिषु स्थानेषु, कानि च तानि?, अत आह 'पुरिसे'त्ति 'पुरुषः' असहिष्णुः पुरुषोता तरुणानां यद्यसहिष्णुस्ततः करोति, काले-उष्णकालादौ, यद्युष्णकालस्ततः करोति, 'खवण'त्ति कदाचित्क्षपको भवति अक्षपको वा. परग्रामेभि. यदि क्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति, क करोति ?, आचार्योऽप्यनेनैव वाक्येनोत्तरंक्षा नि. ददाति, कथं वा करोति?,अत आह-पतिरिके जयण'त्ति प्रतिरिक्ते-एकान्ते यतनया करोति, पुनरप्याह परः-आचार्यादीनां
*२४८-२५० तेन तद्भक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिक्कजयणसंसह' एकान्ते यतनयाऽसंसृष्टं च
भा.१४८ यथा भवति तथा प्रथमालियंति-मात्रके प्रथममाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः । इदानीमेतामेव गाथां भाष्यकारः प्रतिपदं व्याख्यानयन्नाह, तत्र प्रथमावयवव्याचिख्यासुराहचोयगवयणं अप्पाणुकंपिओ ते अभे परिचत्ता । आयरियणुकंपाए परलोए इह पसंसणया ॥१४८॥(भा०)
चोर्दकस्य वचनं, किं तद् ?, आत्मैवैवमनुकम्पित आचार्येण, ते च भवता परित्यक्ता भवन्ति । आचार्योऽप्याह-आचार्यानुकम्पया परलोको भवति, इहलोके च प्रशंसा भवति । 'अणुकंपा आयरियाई वक्खाणिअं, इदानीं “दोस"त्ति व्याख्यानयन्नाह|एवंपि अपरिचत्ता काले खवणे अ असहपुरिसे य। कालो गिम्होउ भवे खमगोवा पढमविइएहिं॥१४९॥(भा०) चोदकः पुनरप्याह-एवमपि ते परित्यक्ता एव, यतः क्षुधादिना बाध्यन्ते, आचार्योऽप्याह-काले'त्ति काले-उष्णकाले 6
॥१०॥ करोति 'खवण'त्ति क्षपको यदि भवति ततः स करोति प्रथमालिकामसहिष्णुश्च पुरुषो यदि भवति ततः स करोति