SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आपृच्छच श्रीओघनियुक्तिः द्रोणीया वृत्तिः नि.२४३ २४७ ॥१०२॥ माउग्गाईणमसई संविगं सण्णिमाइ अप्पाहे । जइ य चिरं तो इयरे ठवित्तु साहारणं मुंजे ॥२४५॥ 'एवमसौ प्रायोग्यादीनां असति अन्यग्रामं व्रजति, ब्रजश्च संविग्नं साधुं यदि पश्यति ततस्तस्य हत्ते संदिशति, सज्ञीश्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात् पूर्ववच्छेषम् । एवं तावद्भिक्षामटतां विधिरुक्तः, ये पुनर्वसतौ तिष्ठन्ति साधवस्तैः किं कर्त्तव्यमित्यत आह-'जइ य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरे-वसतिनिवासिनः साधवः 'ठवेत्तु साहारणं' यद्गच्छसाहारणं विशिष्टं किञ्चित्तत्स्थापयित्वा शेषमपरं प्रान्तप्राय भुञ्जते । अथ तथाऽपि चिरयंतिजाए दिसाए उ गया भत्तं घेत्तुं तओ पडियरंति । अणपुच्छनिग्गयाणं चउद्दिसं होइ पडिलेहा ॥ २४६ ॥ 'जाए दिसाए उ गया' यया दिशा भिक्षाटनार्थ गतास्तया दिशा गृहीतभक्तपानकाः साधवः 'पडियरंति'त्ति प्रतिजागरणां-निरूपणां कुर्वन्ति, अथ तु ते भिक्षाटका अनाभोगेनाकथयित्वैव गतास्ततः किं कर्त्तव्यमित्यत आह-अनापृच्छय निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणं निरूपणं कर्त्तव्यं साधुभिः। प्रतिजागरणगमवविधिः कः?, पंथेणेगो दो उप्पहेण सदं करेंति वच्चंता । अक्खरपडिसाडणया पडियरणिअरेसि मग्गेणं ॥ २४७॥ _ 'पथा' मार्गेण प्रसिद्धेन एकः साधुः प्रयाति, द्वौ साधू 'उत्पथेन' उन्मार्गेण ब्रजतः, वर्त्तन्या एक एकया दिशाऽन्यश्चाम्यवा, ते च त्रयोऽपि वजन्तःशब्दं कुर्वन्ति, ते च वजन्तः स्तेनादिना नीयमानाःसाधवः किं कुर्वन्तीत्यत आह-'अक्खर'त्ति | वर्तिन्यामक्षराणि लिखन्तः पादादिना ब्रजन्ति, परिसाडणय'त्ति परिशातनं वस्त्रादेः कुर्वन्तो अजन्ति येन कश्चित्तेन मार्गे|णान्वेषयति । 'पडिअरणियरेसिंति इतरेषामन्वेषणार्थ निर्गतानां साधूनां मार्गेण तत्कृते चिह्न प्रतिजागरणं कर्त्तव्यं । H ॥१०॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy