SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ *GOORIASSURAXAX शान्ति प्रापर्णकं वा-साध्वादि दृष्ट्वा संदिशन्ति, यतः कथनीयं मम विस्मृतमिति । यदा त्वेतान् गच्छन्न पश्यति तदा दूरगतः 'विणियत्ति'त्ति दूरगतः सन्निवर्त्तते, 'इहरा उत्ति यदि न निवर्तते ततः 'ते दोस'त्ति 'ते पूर्वोक्ताः स्तेनादयो । दोषाः भवन्तीति ॥ अण्णं गामं च वए इमाई कजाई तत्थ नाऊणं । तत्थवि अप्पाहणया नियत्तई वा सई काले ॥ २४३ ॥ अथासौ साधुस्तस्मादामादन्यं ग्रामं व्रजेत् , एतानि कार्याणि-वक्ष्यमाणलक्षणानि कानि?-"दूरडिअखुडुलए" इत्येवमादीनि 'तत्रे'ति तस्मिन् ग्रामे योऽसावभिप्रेतो 'ज्ञात्वा' विज्ञाय, ततश्च किं कर्त्तव्यमित्यत आह-तत्रापि अन्यस्मिन् ग्रामे व्रजता 'अप्पाहणया' संदेशकस्तथैव दातव्यः, अथ कश्चिन्नास्ति यस्य हस्ते संदिश्यते ततो निवर्त्तनं वा क्रियते, कदा?, अत आह-'सति काले' विद्यमाने पहुप्पंति काले तत्तदनुष्ठीयते यदुक्तं, एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामे ब्रजन्ति, तानि दर्शयन्नाहWI दूरडिअखुडुलए नव भड अगणी य पंत पडिणीए । पाओग्गकालइक्कम एक्कगलंभो अपज्जत्तं ॥ २४४॥ प्रथम गाथार्द्ध सुगम, एतानि दूरस्थितादीनि कारणानि अर्द्धपथ एव ज्ञातानि, कदाचिद्गतः सन् तत्र ‘पाउग्ग'त्ति तत्र ग्रामे प्रायोग्यमाचार्यादीनां न लब्धं ततोऽन्यत्र व्रजति, 'कालातिकम' भिक्षाकालस्य वाऽतिक्रमो जाव एकस्य वा साधोस्तत्र भोजनलाभो जातस्ततोऽन्यग्रामे व्रजन्ति । 'अपजत्तंति न वा पर्याप्त्या तत्र भक्तजातं लब्धं पानकं वा न लब्धं, एभिरनन्तरोक्कैः कारणैरन्यग्रामं वजन्तीति ॥ व दातव्यः, अथ का विज्ञाय, ततश्चाकमाणलक्षणानि कानि HORAIRAAMIGOSARASOLA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy