SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्री ओषनियुक्तिः द्रोणीया वृत्तिः ॥ ९९ ॥ 'दिडंतो तत्थ खुज्जबोरीए' स च दृष्टान्तो वक्ष्यमाणः । ' आपुच्छिऊण गमणं'ति तत्र च बहिर्ग्रामादौ आचार्यमापृच्छय गन्तव्यं, यतः 'दोसा य इमे अणापुच्छत्ति दोषा अनापृच्छायामेते च वक्ष्यमाणलक्षणा दोषाः । इदानीं भाष्यकारः प्रतिपदमेतानि द्वाराणि व्याख्यानयति, तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते - एगो वाणिओ परिमिअं भत्तं अप्पणो महिलाए देइ, सा य ततो दिणे दिणे थोवं थोवं अवणेइ, किं निमित्तं ?, जदा एयस्स अवेलाए मित्तो वा सही वा एइस्सइ तदा किं सक्का आवणाउ आणेउं ?, एवं सबतो संगहं करोति, अण्णया तस्स अवेलाए पाहुणगो आगतो, ताहे सो भाइ-किं कीरज ? रयणी वट्टइं णीसंचाराओ रत्थाओ, ताहे ताए भणिअं -मा आतुरो होहि, ताहे तस्स पाहुणगस्स उवक्खडिअं, गतो तग्गुणसहस्सेहिं वहू॑तो भत्तारोऽवि से परितुष्टो । एवं आयरिअवि ठवणकुलाई ठवेंति जेण अवेलागयस्स पाहुणयस्स तेहिंतो आणेउं दिज्जइ, तेण तरुणा संतेसुवि कुलेसु बाहिरगामे हिंडंतित्ति । इदाणिं एसिं चेव विवरीओ भण्णइ, अण्णा अण्णाए गारीए परिमिअं देइ, सा य तओ मज्झाओ थोवं थोवं न गेहइ, तओ पाहुणए आगए विसूरेति, अमुमेवार्थं गाथाद्वयेनोपसंहन्नाह - परिमिअभत्तगदाणे नेहादवहरइ धोव थोवं तु । पाहुण वियाल आगम विसन्न आसासणादाणं ॥ १३८॥ (भा०) परिमितभक्तप्रदाने सति साऽगारी स्नेहादि - घृतादि स्तोकं स्तोकमपहरति । पुनश्च प्राघूर्णकस्य विकालागमने विषण्णः | स्त्रिया आश्वासितः 'दाणं 'ति तया स्त्रिया भक्तदानं दत्तं प्राघूर्णकायेति ॥ एवं पीइविवुडी विवरीयण्णेण होइ दितो । लोउत्तरे विसेसो असंचया जेण समणा उ ॥ १३९ ॥ ( भा० ) स्थापनाकुलस्थापनं भा. १३७१३९ नि. २३९ ॥ ९९ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy