________________
जड़े महिसे चारी आसे गोणे अ तेसि जावसिआ। एएसिं पडिवक्खे चत्तारि उ संजया हुंति ॥ २३८ ॥
जहा एक महाबीयं परिसूअं, तत्थ य चारीओ नाणाविहाओ अत्थि, तंजहा-जडुस्स-हत्थिस्स जा होइ सा होउ सा| तत्य अत्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अत्थि, आसस्स महुरा जोग्गा सावि तत्थ अत्थि, गोणस्स सुबंधा 31 जोग्गा सावि तत्थ अस्थि, तं च रायपुरिसेहिं रक्खिज्जइ ताणं चेव जड्डाईणं, जइ परं कारणे घसिआ आणेति, अह पुण तं मोक्कलयं मुच्चइ ताहे पट्टणगोणेहिं गामगोणेहिं चमढिजइ, चमढिए अ तस्सिं महापरिसूए ताणं रायकेराणं जड्डा-12 | ईणं अणुरूवा चारी ण लब्भइ, विध्वंसितत्वात् गोधनस्तस्य, एवं सड्डयकुलाणिवि जइ न रक्खिजति ततो अन्नमन्नेहिं ६ चमढिजंति, तेसु चमढिएसु जं जड्डाइसब्भावपाहुणयाणं पाउग्गं तं न देंति ॥ इदानीमक्षरार्थ उच्यते-जड्डो-हस्ती | महिषः-प्रसिद्धस्तयोरनुरूपां चारी यावसिका-घासवाहिका ददति, तथा अश्वस्य गोणो-बलीवर्दस्तख च चारीमानयन्ति यावसिकाः। एतेषां' जड्डादीनां प्रतिरूपः-अनुरूपः पक्षः प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः संयताः प्राघूर्णका भवन्ति । इदानीमेतेषामेव जड्डादीनां यथासङ्ख्येन भोजनं प्रतिपादयन्नाहजड्डा जं वा तं वा सुकुमारं महिसिओ महुरमासो। गोणो सुगंधद, इच्छइ एमेव साहूवि ॥ १३१ ॥ (भा०)
सुगमा । नवरं साधुरप्येवमेव द्रष्टव्यः-तत्थ पढमो पाहुणसाहू भणइ-जं मम दोसीणं अण्हगं वा कंजिरं वा लब्भइ तं चेव आणेहि, तेण एवं भणिते किं?-दोसीणं चेव आणिअवं, न विसेसेणं तस्स सोहणं तस्स आणेयवं । बितिओ पाहणसाहू भणइ-वरं मे णेहरहियावि पूयलिआ सुकुमाला होउ । ततिओ भणति-महुरं नवरि मे होउ । चउत्थो भणति
भो०१७