________________
श्रीओघ
चियुक्तिः
द्रोणीया
स्थापनाकु लस्थापनानि.२३७ भा.१२४१३०
वृत्तिः
॥१६॥
एवं सहकुलाइं चमढिजताई ताई अण्णेहिं । निच्छंति किंचि दाउं संतंपि तयं गिलाणस्स ॥ १२५ ॥ (भा०) - सुगमा ॥ "चमढण"त्ति गयं, “दबक्खय" त्ति व्याख्यायतेदबक्खएण पंतो इस्थि घाएज कीस ते दिण्णं । भद्दो हहपहहो करेज अन्नपि समणट्ठा ॥ १२६ ॥ (भा०) | बहूनां साधूनां घृतादिद्रव्ये दीयमाने तव्यक्षयः संजातस्ततस्तेन द्रव्यक्षयेण यदि प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत् , एतच्च भणति-किमिति तेभ्यः प्रव्रजितेभ्यो दत्तम् । “दबक्खए"त्ति गयं, 'उग्गमोवि अ न सुज्झे ति व्याख्यायते, तत्राह-भद्दो हहपहहो करेज अन्नपि साहूणं' भद्रो यदि गृहपतिस्ततो दसमपि मोदकादि पुनरपि कारयेत् । “उग्गमोऽविय न सुज्झे"त्ति गयं । “गच्छंमि निययकजं आयरिए"त्ति व्याख्यानयन्नाहआयरिअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए अबोच्छित्ती कया तित्थे ॥१२७॥ (भा०)
सुगमा ॥ इदानी “गिलाण"त्ति व्याख्यायतेपरिहीणं तं दधं चमढिज्जतं तु अण्णमण्णेहिं । परिहीणं मिय दो नत्थि गिलाणस्स णं जोग्गं ॥१२८॥(भा०)
सुगमा ॥ तथा चात्र दृष्टान्तो द्रष्टव्यःचत्ता होंति गिलाणा आयरिया बालवुडसहा य । खमगा पाहणगाविय मजायमइक्कमंतणं ॥ १२९ ॥(भा०) सारक्खिया गिलाणा आयरिया बालवुहसेहा य । खमगा पाहुणगाविय मज्जायं ठावयंतेणं ॥१३०॥ (भा०)
सुगमे॥