________________
KURASASSASSASSAS)
रुत्पत्तिस्थानं निगमो-वाणिजकप्रायः सन्निवेशः, एषु स्थापनाकुलानि स्थापयेत् । किंविशिष्टानीत्यत आह-'अतिसेसित्ति |स्फीतानीत्यर्थः 'सहि'त्ति श्रद्धावन्ति कुलानि स्थापयेदिति ॥ दकिं कारणं चमढणा दवखओ उग्गमोऽवि अन सुज्झे । गच्छमि निययकज्जे आयरियगिलाणपाहुणए ॥२३७॥ | किं कारणं तानि कुलानि स्थाप्यन्ते ?, यतः 'चमढण'त्ति अन्यैरन्यैश्च साधुभिः प्रविशद्भिश्चमन्यन्ते-कदर्थ्यन्त इत्यर्थः, ततः को दोष इत्यत आह-'दघखओ' आचार्यादियोग्यानां द्रव्याणां क्षयो भवति । 'उग्गमोऽवि अ न सुज्झे उद्गमस्तत्र गृहे न शुद्धयति । 'गच्छे'त्ति नियतं कार्य योग्येन, केषामित्यत आह-आयरिअगिलाणपाहुणए' आचार्यग्लानप्राघूर्णकानामर्थाय नित्यमेव कार्य भवति इति नियुक्तिगोथयम् , इदानीं भाष्यकारो व्याख्यानयति, तत्र 'चमढण'त्ति व्याख्यानयन्नाह-[दारगाहा] पुष्विपि वीरसुणिआ छिका छिका पहावए तुरिअं । सा चमढणाए सिन्ना संतंपि न इच्छए घेत्तुं ॥१२४॥(भा०)|
जहा काचित् वीरसुणिआ केणइ आहिंडइलेणं तित्तिरमयूराईणं गहणे छिक्कारिआ तित्तिराईणि गिण्हेइ, एवं पुणो तित्तिराईहिं विणावि सो छिछिकारेइ, सा य पहाविआ जया न किंचि पेच्छइ तया विआरिआ संती कजेवि न धावति, एवं सड्डयकुलाई अण्णमण्णेहिं चमढिजंताई पओयणे कारणे समुप्पण्णेऽवि संतंपि न देति । किं कारणं ?, जतो अकारणा एव टू निच्चोइयाणि तेण कारणे समुप्पण्णेवि न देंतित्ति । इदानीं गाथाऽक्षरार्थ उच्यते-पुनरपि वीरशुनी छीत्कृता छीत्कृता । प्रधावति त्वरितं, पुनश्चासौ अलीकचमढणतया सिन्ना-विश्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् ॥
ROSSIGLICERIAKANOCE