________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
OSASSASALARIA
निप्पडिगंधं अंबपाणं वा होउ । एवं ताणं भणंताणं जे जोग्गं तं सड्डयकुलेहिंतोवि सेसयं आपिाजइ । एवमुक्ते सत्याह है स्थापनाकुपरः-यस्मादेवं तस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राघूर्णकागमनमन्तरेण श्रावककुलेषु, यदैव प्राघूर्णका आगमिष्यन्ति।
लस्थापन तदैव तेषु प्रवेशो युक्तः, एवमुक्ते सत्याहाचार्यः
नि.२३८
भा. १३१एवं च पुणो ठविए अप्पविसंते भवे इमे दोसा । वीसरण संजयाणं विसुक्खगोणी अआरामो॥१३२॥ (भा०)
१३२ | एवं च पुनः 'ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न प्रवेशः क्रियते तदैते दोषाः।अप्रविशत्सु एते दोषाः-वीसरणसंजयाणं' विस्मरणं संयतविषयं तेषां श्रावकाणां भवति, तत्र च विशुष्कगोण्या-वा आरामेण च दृष्टान्तः, जहा एगस्स
माहणस्स गोणी सा कुंडदोहणी ताहे सो चिंतेति-एसा गावी बहुअं खीरं देइ मज्झ य मासेण पगरणं होहिति तो 8/ अच्छउ ताहे चेव एकवारिआए दुजिहिति, एवं सो न दुहति, ताहे सा तेण कालेण विसुक्का तद्दिवसं बिंदुपि न दे।
एवं संजया तेसिं सड्डाणं अणल्लिअंता तेसिं सड्डाणं पम्हा ण चेव जाणंति किं संजया अत्थिन वा?, तेवि संजया जमि दिवसे कजं जायं तद्दिवसे गया जाव नत्थि ताणि दवाणि, तम्हा दोण्ह वा तिण्ह वा दिवसाणं अवस्स गंतवं ॥ अथवा आरामदिहतो, एगो मालिओ चिंतेइ-अच्छंतु एयाणि पुष्पाणि अहं कोमुईए एकवारिआए उबेहामि जेण बहूणि हुंति, ताहे सो आरामो उफुल्लो कोमुईए न एकंपि फुल्लं जायं । एवं सावगकुलेसु एए चेव दोसा एक्कवारिआए पविसणे तम्हा पविसिअवं कहिंचि दिवसेति ॥ इदानीं योऽसौ आचार्यादीनां वैयावृत्त्यकरः श्राद्धकुलेषु प्रविशति स एभिर्दोपविरहितो नियोक्तव्यः
हाण चेव जाणति कि तह वा दिवसाणं अवजण बहुणि हुंति,